"ब्रह्मपुराणम्/अध्यायः २०५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अनिरुद्धचरित्रवर्णनम्
 
'''व्यास उवाच
प्रद्युम्नाद्य हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः।
भान्वादिकांश्च वै पुत्रान्सत्यभामा व्यजायत।। २०५.१ ।। <br>
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः।
बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः।। २०५.२ ।। <br>
तनया भद्रविन्दाद्य नाग्नजित्यां महाबला।
संग्रामजित्प्रधानास्तु शैब्यायां चाभवन्सुताः।। २०५.३ ।। <br>
वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान्सुतान्।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः।। २०५.४ ।। <br>
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा।। २०५.५ ।। <br>
प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः।
प्रद्युम्नानिरुद्धोऽभूद्वज्रस्तस्मादजायत।। २०५.६ ।। <br>
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः।
बाणस्य तनयामू(मु)षामुपयेमे द्विजोत्तमाः।। २०५.७ ।। <br>
यत्र युद्धमभूद्‌घोरं हरिशंकरयोर्महत्।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा।। २०५.८ ।। <br>
'''मुनय ऊचुः
कथं युद्धमभूद्‌ब्रह्मन्नुषार्थे हरकृष्णयोः।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः।। २०५.९ ।। <br>
एतस्सर्वं महाभागा वक्तुमर्हसि नोऽखिलम्।
महत्कौतूहलं जातं श्रोतुमेतां कथां शुभाम्।। २०५.१० ।। <br>
'''व्यास उवाच
उषा बाणसुता विप्राः पार्वतीं शंभुना सह।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम्।।
ततः सकलचित्तज्ञा गौरी तामाह भामिनीम्।। २०५.११ ।। <br>
'''गौर्युवाच
अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे।। २०५.१२ ।। <br>
'''व्यास उवाच
इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः।
को वा भर्ता ममेत्येनां पुनरप्याह पार्वती।। २०५.१३ ।। <br>
'''पार्वत्युवाच
वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति।। २०५.१४ ।। <br>
'''व्यास उवाच
तस्यां तिथौ पुमान्स्वप्ने यथा देव्या उदीरितः।
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा।।
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका।। २०५.१५ ।। <br>
'''उषोवाच
क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम्।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता।। २०५.१६ ।। <br>
तस्याः सख्यभवत्सा च प्राह कोऽयं त्वयोच्यते।
यदा लज्जाकुला नास्य कथयामास सा सखी।। २०५.१७ ।। <br>
तदा विश्वासमानीय सर्वमेवान्ववेदयत्।
विदितायां तु तामाह पुनरुषा यथोदितम्।।
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम्।। २०५.१८ ।। <br>
'''व्यास उवाच
ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः।
मनुष्यांश्चाभिलिख्यसौ चित्रलेखाऽप्यदर्शयत्।। २०५.१९ ।। <br>
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान्।
मनुष्येषु ददौ दृष्टिं तेष्वप्यनधकवृष्णिषु।। २०५.२० ।। <br>
कृष्णरामौ विलोक्याऽऽकीत्सुभ्रूर्लज्जायतेक्षणा।
प्रद्युम्नदर्शने व्रीडादृष्टिं नित्ये ततो द्विजाः।। २०५.२१ ।। <br>
दृष्ट्वाऽनिरुद्धं च ततो लज्जा क्वापि निराकृता।
सोऽयं सोऽयं ममेत्युक्ते तथा सा योगगामिनी।।
ययौ द्वारवतीमू(मु)षां समाश्वास्य ततः सखी।। २०५.२२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बाणयुद्धे पञ्चाधिकद्विशततमोऽध्यायः।। २०५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०५" इत्यस्माद् प्रतिप्राप्तम्