"ब्रह्मपुराणम्/अध्यायः २०६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''बाणयुद्धवर्णनम्
 
'''व्यास उवाच
बाणोऽपि प्रणिपत्याग्रे ततश्चाऽऽह त्रिलोचनम्।। २०६.१ ।। <br>
'''बाण उवाच
देव बाहुसहस्रेण निर्विण्णोऽहं विनाऽऽहवम्।
कच्चिन्ममैषां बाहूनां साफल्यकरणो रणः।।
भविष्यति विना युद्धं भाराय मम किं भुजैः।। २०६.२ ।। <br>
'''शंकर उवाच
मयूरध्वजभङ्गस्ते यदा बाण भविष्यति।
पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम्।। २०६.३ ।। <br>
ततः प्रणम्य मुदितः शंभुमभ्यागतो गृहात्।
भग्नं ध्वजमथाऽऽलोक्य हृष्टो हर्षं परं ययौ।। २०६.४ ।। <br>
एतस्मिन्नेव काले तु योगविद्याबलेन तम्।
अनिरुद्धमथाऽऽनित्ये चित्रलेखा वरा सखी।। २०६.५ ।। <br>
कन्यान्तःपुरमध्ये तं रममाणं सहोषया।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः।। २०६.६ ।। <br>
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना।
जघान परिघं लौहमादाय परवीरहा।। २०६.७ ।। <br>
हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः।
युध्यमानो यथाशक्ति यदा वीरेण निर्जितः।। २०६.८ ।। <br>
मायया युयुधे तेन स तदा मन्त्रचोदितः।
ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम्।। २०६.९ ।। <br>
द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम्।
यदूनामाच्चक्षे तं बद्धं बाणेन नारदः।। २०६.१० ।। <br>
तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया।
योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति(णि)।। २०६.११ ।। <br>
ततो गरुडमारुह्य स्मृतमात्रा गतं हरिः।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम्।। २०६.१२ ।। <br>
पुरीप्रवेशे प्रमथैर्युद्धमासीन्महाबलैः।
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः।। २०६.१३ ।। <br>
ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान्।
बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना।। २०६.१४ ।। <br>
तद्‌भस्मस्पर्शसंभूततापं कृष्णाङ्गसंगमात्।
अवाप बलदेवोऽपि समं संमीलितेक्षणः।। २०६.१५ ।। <br>
ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा।
वैष्णवेन ज्वरेणाऽऽशु कृष्णदेहान्निराकृतः।। २०६.१६ ।। <br>
नारायणभुजाघातपरिपीडनविह्वलम्।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः।। २०६.१७ ।। <br>
ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम्।
आत्मन्येव लयं नित्ये भगवान्मधुसूदनः।। २०६.१८ ।। <br>
मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः।
विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः।। २०६.१९ ।। <br>
ततोऽग्नीन्भगवान्पञ्च जित्वा नीत्वा क्षयं तथा।
दानवानां बलं विष्णुश्चूर्णयामास लीलया।। २०६.२० ।। <br>
ततः समस्तसैन्यैन दैतेयानां बलेः सुतः।
युयुधे शंकरश्चैव कार्तिकेश्च शौरिणा।। २०६.२१ ।। <br>
हरिशंकरयोर्युद्धमतीवाऽऽसीत्सुदारुणम्।
चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधाऽर्दिताः।। २०६.२२ ।। <br>
प्रलयोऽयमशेषस्य जगतो नूनमागतः।
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे।। २०६.२३ ।। <br>
जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम्।
ततः प्रणेएशुर्दैतेयाः प्रमथाश्च समन्ततः।। २०६.२४ ।। <br>
जृम्भाभिभूतश्च हरो रथोपस्तामुपाविशत्।
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा।। २०६.२५ ।। <br>
गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः।
कृष्णहुंकारनिर्धूतशक्तिश्चापययौ गुहः।। २०६.२६ ।। <br>
जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते।
नीते प्रमथसैन्यै च संक्षयं शार्ङ्गधन्वना।। २०६.२७ ।। <br>
नन्दीशसंगृहीताश्वमधिरूढा महारथम्।
बाणस्तत्राऽऽययौ योद्धुं कृष्णकार्ष्णिबलैः सह।। २०६.२८ ।। <br>
बलभद्रो महावीर्यो बामसैन्यमनेकधा।
विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः।। २०६.२९ ।। <br>
आकृष्य लाङ्गलाग्रेण मुश्लेन च पोथितम्।
बलं बालेन ददृशे बाणो बाणैश्च चक्रिणः।। २०६.३० ।। <br>
ततः कृष्णस्य बाणेन युद्धमासीत्समासतः।
परस्परं तु संदीप्तान्कायत्राणविभेदिनः।। २०६.३१ ।। <br>
कृष्णश्चिच्छेद बाणंस्तान्बाणेन प्रहिताञ्शरैः।
बिभेद केशवं बाणो बाणं विव्याध चक्रधृक्।। २०६.३२ ।। <br>
मुमुचाते तथाऽस्त्राणि बाणकृष्णौ जिगीषया।
परस्परक्षतिपरौ परिघांश्च ततो द्विजाः।। २०६.३३ ।। <br>
छिद्यमानेष्वशेषेषु शस्त्रेष्वस्त्रे च सीदति।
प्राचुर्येण हरिर्बाणं हन्तुं चक्रे ततो मनः।। २०६.३४ ।। <br>
ततोऽर्कशतसंभूततेजसा सदृशद्युति।
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम्।। २०६.३५ ।। <br>
मुञ्चतो बाणनाशाय तच्चक्रं मधुविद्विषः।
जग्राह दैत्यचक्ररिर्हरिश्चक्रं सुदर्शनम्।। २०६.३६ ।। <br>
तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम्।
मुमोच बाणमुद्दिश्य छेत्तुं बाहुवनं रिपोः।। २०६.३७ ।। <br>
क्रमेणास्य तु बाहूनां बाणस्याच्युतचोदितम्।
छेदं चक्रेऽसुरस्याऽऽशु शस्त्रास्त्रक्षेपणाद्‌द्रुतम्।। २०६.३८ ।। <br>
छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः।
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा।। २०६.३९ ।। <br>
स उत्पत्याऽऽह गोविन्दं सामपूर्वमुमापतिः।
विलोक्य बाणं दोर्दण्डच्छेदासृक्स्राववर्षिणम्।। २०६.४० ।। <br>
'''रुद्र उवाच
कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम्।
परेशं परमात्मानमनादिनिधनं परम्।। २०६.४१ ।। <br>
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका।
लीलेयं तव चेष्टा हि दैत्यानां वधलक्षणा।। २०६.४२ ।। <br>
तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो।
तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः।। २०६.४३ ।। <br>
अस्मत्संश्रयवृद्धोऽयं नापराधस्तवाव्यय।
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम्।। २०६.४४ ।। <br>
'''व्यास उवाच
इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम्।
प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति।। २०६.४५ ।। <br>
'''श्रीभगवानुवाच
युष्मद्दत्तवरो बाणो जीवतादेष शंकर।
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम्।। २०६.४६ ।। <br>
त्वया यदभयं दत्तं तद्दत्तमभयं मया।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शंकर।। २०६.४७ ।। <br>
योऽहं स त्वं जगच्चेदं सदेवासुरामानुषम्।
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः।। २०६.४८ ।। <br>
'''व्यास उवाच
इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति।
तद्‌बन्धफणिनो नेशुर्गरुडानिलशोषिताः।। २०६.४९ ।। <br>
गतोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति।
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम्।। २०६.५० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बाणयुद्धे षडधिकद्विशततमोऽध्यायः।। २०६ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०६" इत्यस्माद् प्रतिप्राप्तम्