"ब्रह्मपुराणम्/अध्यायः २१३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''वराहावतारवर्णनम्
 
'''मुनय ऊचुः
अहो कृष्णस्य माहात्म्यमद्‌भुतं चातिमानुषम्।
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम्।। २१३.१ ।। <br>
न तृप्तिमधिगच्छामः श्रृण्वन्तो भगवत्कथाम्।
तस्माद्‌ब्रूहि महाभाग भूयो देवस्य चेष्टितम्।। २१३.२ ।। <br>
प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः।
सतां कथयतामेष वराह इति नः श्रुतम्।। २१३.३ ।। <br>
न जानीमोऽस्य चरितं न विधिं च च विस्तरम्।
न कर्मगुणसद्भावं न हेतुत्वमनीषितम्।। २१३.४ ।। <br>
किमात्मको वराहोऽसौ का मूर्तिः का च देवता।
किमाचारप्रभावो वा किंवा तेन तदा कृतम्।। २१३.५ ।। <br>
यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम्।
महावराहचरितं सर्वलोकसुखावहम्।। २१३.६ ।। <br>
यथा नारायणो ब्रह्मन्वाराहं रूपमास्थितः।
दंष्ट्रया गां समुद्रस्थमुज्जहारारिमर्दनः।। २१३.७ ।। <br>
विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः।
श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः।। २१३.८ ।। <br>
कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभोः।
या वाऽस्य प्रकृतिर्ब्रह्मंस्ताश्चाऽऽख्यातुं त्वमर्हसि।। २१३.९ ।। <br>
'''व्यास उवाच
प्रश्नभारो महानेष भविद्भिः समुदाहृतः।
यथाशक्त्या तु वक्ष्यामि श्रुयतां वैष्णवं यशः।। २१३.१० ।। <br>
विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता।
तस्माद्विष्णोः समस्ता वै शृणुध्वं या प्रवृत्तयः।। २१३.११ ।। <br>
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्।
सहस्रशिरसं देवं सहस्रकरमव्ययम्।। २१३.१२ ।। <br>
सहस्रजिह्‌वं भास्वन्तं सहस्रमुकुटं प्रभुम्।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्।। २१३.१३ ।। <br>
हवनं सवनं चैव होतारं हव्यमेव च।
पात्राणि च पवित्राणि वेदिं दीक्षां समित्स्रुवम्।। २१३.१४ ।। <br>
स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम्।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः।। २१३.१५ ।। <br>
?Bयूपं चक्रं ध्रुवां दर्वीं चरुंश्चोलूखलानि च।
प्राग्वंशं यज्ञभूमीं च होतारं च परं च यत्।। २१३.१६ ।। <br>
हस्वाण्यतिप्रमाणानि स्थावराणि चराणि च।
प्रायश्चित्तानि वाऽर्घ्यं च स्थाण्डिलानि कुशास्तथा।। २१३.१७ ।। <br>
मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत्।
अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम्।। २१३.१८ ।। <br>
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम्।
तस्य विष्णो सुरेशस्य श्रीवत्साङ्कस्य धीमतः।। २१३.१९ ।। <br>
प्रादुर्भवसहस्राणि समतीतान्यनेकशः।
भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः।। २१३.२० ।। <br>
यत्पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम्।
प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम्।। २१३.२१ ।। <br>
शृणुध्वं तां महाभागास्तद्‌गतेनान्तरात्मना।
प्रवक्ष्याम्यानुपूर्व्येण यत्पृच्छध्वं ममानघाः।। २१३.२२ ।। <br>
वासुदेवस्य माहात्म्यं चरितं च महामतेः।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च।। २१३.२३ ।। <br>
बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान्।
प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यान्गुणान्वितान्।। २१३.२४ ।। <br>
सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः।
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः।। २१३.२५ ।। <br>
ब्रह्म च कपिश्चैव त्र्यम्बकस्त्रिदशास्तथा।
देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा।। २१३.२६ ।। <br>
सनत्कुमारश्च महानुभावो, मनुर्महात्मा भगवान्प्रजाकरः।
पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजा।। २१३.२७ ।। <br>
योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे।
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे।। २१३.२८ ।। <br>
योद्धुकामौ दुराधर्षौ तावुभौ मधुकेटभौ।
हतौ भगवता तेन तयोर्दत्त्वाऽमितं वरम्।। २१३.२९ ।। <br>
पुरा कमलनाभस्य स्वपतः सागराम्भसि।
पुष्करे तत्र संभूता देवाः सर्षिगणास्तथा।। २१३.३० ।। <br>
एष पौष्करको नाम प्रादुर्भावो महात्मनः।
पुराणं कथ्यते यत्र देवश्रुतिसमाहितम्।। २१३.३१ ।। <br>
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रुपमास्थितः।। २१३.३२ ।। <br>
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।। २१३.३३ ।। <br>
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः।
आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान्।। २१३.३४ ।। <br>
सत्यधर्ममयः श्रीमान्क्रमविक्रमसत्कृतः।
प्रायश्चित्तनखौ मन्त्रस्फिग्विकृतः सोमशोणितः।। २१३.३५ ।। <br>
उद्‌गातान्त्रो होमलिङ्गो बीजौषधिमहाफलः।
वाद्यान्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः।। २१३.३६ ।। <br>
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः।। २१३.३७ ।। <br>
दक्षिणाहृदयो योगी महासत्रमयो महान्।
उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः।। २१३.३८ ।। <br>
नानाच्छन्दोगतिपथो गृह्योपनिषदासनः।
छायापत्नीसहायोऽसौ मणिश्रृङ्ग इवोत्थितः।। २१३.३९ ।। <br>
महीं सागरपर्यन्तां सशैलवनकाननाम्।
एकार्णवजलभ्रण्टामेकार्णवगतः प्रभुः।। २१३.४० ।। <br>
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया।
सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः।। २१३.४१ ।। <br>
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना।
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा।। २१३.४२ ।। <br>
वाराह एष कथितो नारसिंहस्ततो द्विजाः।
यत्र भूत्वा मृगन्द्रेण हिरण्यकशिपुर्हतः।। २१३.४३ ।। <br>
पुरा कृतयुगे नाम सुरारिर्बलर्पितः।
दैत्यानामादिपुरुषश्चकार सुमहत्तपः।। २१३.४४ ।। <br>
दश वर्षसहस्राणि शतानि दश पञ्च च।
जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः।। २१३.४५ ।। <br>
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि।
प्रीतोऽभवत्ततस्तस्य तपसा नियमेन च।। २१३.४६ ।। <br>
तं वै स्वयंभूर्भगवान्स्वयमागम्य भो द्विजाः।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता।। २१३.४७ ।। <br>
आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः।। २१३.४८ ।। <br>
दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः।। २१३.४९ ।। <br>
देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः।। २१३.५० ।। <br>
चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्।। २१३.५१ ।। <br>
'''ब्रह्मोवाच
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत।
वरं वरय भद्रं ते यथेष्टं काममाष्नुहि।। २१३.५२ ।। <br>
'''हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः।
ऋषयो वाऽथ मां शापैः क्रुद्धा लोकपितामह।। २१३.५३ ।। <br>
शपेयुस्तपसा युक्ता शर एष वृतो मया।
न शस्त्रेण न वाऽस्त्रेण गिरिणा पादपेन वा।। २१३.५४ ।। <br>
न शुष्केण न चाऽऽर्द्रेण न चैवोर्ध्वं न चाप्यधः।
पाणिप्रहारेणैकेन सभृत्यबलवाहनम्।। २१३.५५ ।। <br>
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः।। २१३.५६ ।। <br>
सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः।।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः।। २१३.५७ ।। <br>
'''ब्रह्मोवाच
एते दिव्या शरास्तात मया दत्तास्तवाद्‌भुताः।
सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः।। २१३.५८ ।। <br>
'''व्यास उवाच
एवमुक्त्वा तु भगवाञ्जगामाऽऽशु पितामहः।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्।। २१३.५९ ।। <br>
अतो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः।। २१३.६० ।। <br>
'''देवा ऊचुः
वरेणानेन भगवन्बाधिष्यति स नोऽसुरः।
तत्प्रसीदाऽऽशु भगवन्वधोऽप्यस्य विचिन्त्यताम्।। २१३.६१ ।। <br>
भगवन्सर्वभूतानां स्वयंभूरादिकृत्प्रभुः।
स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम्।। २१३.६२ ।। <br>
'''व्यास उवाच
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापितः।
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तथा।। २१३.६३ ।। <br>
'''ब्रह्मोवाच
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्।
तपसोऽन्ते च भगवान्वधं विष्णुः करिष्यति।। २१३.६४ ।। <br>
'''व्यास उवाच
एतछ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः।। २१३.६५ ।। <br>
लब्धमत्रे वरे चापि सर्वाः सोऽबाधत प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः।। २१३.६६ ।। <br>
आश्रमेषु महाभागान्मुनीन्वै संशितव्रतान्।
सत्यधर्मरतान्दान्तांस्तदा धर्षितवांस्तथा।। २१३.६७ ।। <br>
त्रिदिवस्थांस्तथा देवान्पराजित्य महाबलः।
त्रैलोक्यं वशमानीय स्वर्गे वसति सोऽसुरः।। २१३.६८ ।। <br>
यदा वरमदोन्मत्तो विचरन्दानवो भुवि।
यज्ञीयानकरोद्दैत्यानयज्ञीयाश्च देवताः।। २१३.६९ ।। <br>
आदित्या वसवः साध्या विश्वे च मरुतस्तथा।
शरण्यं विष्णुमुपतस्थुर्महाबलम्।। २१३.७० ।। <br>
देवब्रह्मयं यज्ञं ब्रह्मदेवं सनातनम्।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम्।।
नारायणं विभुं देवं शरण्यं शरणं गताः।। २१३.७१ ।। <br>
'''देवा ऊचुः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात्।
त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः।। २१३.७२ ।। <br>
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम।
उत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयंकर।।
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः।। २१३.७३ ।। <br>
'''वासुदेव उवाच
भयं त्यजध्वममरा अभयं वो ददाम्यहम्।
तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम्।। २१३.७४ ।। <br>
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम्।। २१३.७५ ।। <br>
'''व्यास उवाच
एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान्।
हिरण्यकशिपोः स्थानमाजगाम महाबलः।। २१३.७६ ।। <br>
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना।। २१३.७७ ।। <br>
घनजीमूतसंकाशो घनजीमूतनिस्वनः।
घनजीमूतदीप्तौजा जीमूत इव वेगवान्।। २१३.७८ ।। <br>
दैत्यं सोऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना।। २१३.७९ ।। <br>
नृसिंह एष कथितो भूयोऽयं वामनः परः।
यत्र वामनमास्थाय रूपं दैत्यविनाशनम्।। २१३.८० ।। <br>
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः।। २१३.८१ ।। <br>
विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च।
अयः शिरा अश्वशिरा हयग्रीवश्च वीर्यवान्।। २१३.८२ ।। <br>
वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः।
पुष्करः पुष्कलश्चैव शा(सा)श्वोऽश्वपतिरेव च।। २१३.८३ ।। <br>
प्रह्लादोऽश्वपतिः कुम्भः संह्रादो गमनप्रियः।
अनुह्रादो हरिहयो वाराहः संहरोऽनुजः।। २१३.८४ ।। <br>
शरभः शलभश्चैव कुपथः क्रोधनः क्रथः।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः।। २१३.८५ ।। <br>
दीप्तजिह्‌वोऽर्कनयनो मृगपादो मृगप्रियः।
वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान्।। २१३.८६ ।। <br>
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च।
कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः।। २१३.८७ ।। <br>
गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ।
इन्द्रतापनवातापी केतुमान्बलदर्पितः।। २१३.८८ ।। <br>
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः।
स्वमिश्रः कालवदनः करालः केशिरेव च।। २१३.८९ ।। <br>
एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः।
शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः।। २१३.९० ।। <br>
अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा।
शूलोलूखलहस्ताश्च परश्वधधरास्तथा।। २१३.९१ ।। <br>
पाशमुद्‌गरहस्ताश्च तथा परिघपाणयः।
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः।। २१३.९२ ।। <br>
नानाप्रहरणा घोरा नानावेशा महाबलाः।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा।। २१३.९३ ।। <br>
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा।
मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे।। २१३.९४ ।। <br>
नक्रमेषाननाः शूरा गोजाविमहिषाननाः गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः।। २१३.९५ ।। <br>
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा।
भींमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः।। २१३.९६ ।। <br>
अश्वाननाः खरमुखा मयूरवदनास्तथा।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः।। २१३.९७ ।। <br>
चीरसंवृतगात्राश्च तथा नीलकवाससः।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः।। २१३.९८ ।। <br>
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः।
नानावेशधरा दैत्या नानामाल्यानुलेपनाः।। २१३.९९ ।। <br>
स्वान्यायुधानि संगृह्य प्रदीप्तानि च तेजसा।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः।। २१३.१०० ।। <br>
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैर्विभुः।
रूपं कृत्वा महाभीमं जहाराऽऽशु स मेदिनीम्।। २१३.१०१ ।। <br>
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे।
नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ।। २१३.१०२ ।। <br>
परमाक्रममाणस्य जानुदेशे व्यवस्थितौ।
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः।। २१३.१०३ ।। <br>
हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान्।
ददौ शक्राय वसुधां विष्णुर्बलवतां वरः।। २१३.१०४ ।। <br>
एष वो वामनो नाम प्रादुर्भावो महात्मनः।
वेदविद्भिर्द्विजैरेतत्कथ्यते वैष्णवं यशः।। २१३.१०५ ।। <br>
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः।।
दत्तात्रेय इति ख्यातः क्षमया परया युतः।। २१३.१०६ ।। <br>
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च।
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते।। २१३.१०७ ।। <br>
अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्तिते।
प्रजासु शीर्यमाणासु धर्मे चाऽऽकुलतां गते।। २१३.१०८ ।। <br>
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना।। २१३.१०९ ।। <br>
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता।। २१३.११० ।। <br>
एतद्‌बाहुद्वयं यत्ते तत्ते मम कृते नृप।
शतानि दश बाहूनां भविष्यन्ति न संशयः।। २१३.१११ ।। <br>
पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर।
दुर्निरीक्ष्योऽरिवृन्दानां युद्धस्थश्च भविष्यसि।। २१३.११२ ।। <br>
एष वो वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः।। २१३.११३ ।। <br>
यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः।। २१३.११४ ।। <br>
रथस्थं पार्थिवं रामः पातयित्वाऽर्जुनं भुवि।
धर्षयित्वाऽर्जुनं रामः क्रोशमानं च मेघवत्।। २१३.११५ ।। <br>
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः।
परश्वधेव दीप्तेन ज्ञातिभिः सहितस्य वै।। २१३.११६ ।। <br>
कीर्णा क्षत्रियकटीभिर्मेरुमन्दरभूषणा।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिय कृता।। २१३.११७ ।। <br>
कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान्।। २१३.११८ ।। <br>
यस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः।
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम्।। २१३.११९ ।। <br>
वारणांस्तुरगाञ्शुभ्रान्रथांश्च रथिनां वरः।
हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः। २१३.१२० ।। <br>
ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः।
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः।। २१३.१२१ ।। <br>
चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः।
आस्ते वै देववच्छ्रीमान्महेन्द्रे पर्वतोत्तमे।। २१३.१२२ ।। <br>
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः।। २१३.१२३ ।। <br>
चतुर्विंशे युगे वाऽपि विश्वामित्रपुरःसरः।
जज्ञे दशरथस्याथ पुत्रः पद्मयतेक्षणः।। २१३.१२४ ।। <br>
कृत्वाऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः।
लोके राम इति ख्यातस्तेजसा भास्करोपमः।। २१३.१२५ ।। <br>
प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महयशाः।। २१३.१२६ ।। <br>
तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम्।
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत्।। २१३.१२७ ।। <br>
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः।
चतुर्दश वने तप्त्वा तपो वर्षणि राघवः।। २१३.१२८ ।। <br>
रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने।
पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति।। २१३.१२९ ।। <br>
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः।
तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः।। २१३.१३० ।। <br>
सीतायाः पदमन्विच्छन्निजघान महायशाः।
देवासुरगणानां च यक्षराक्षसभोगिनाम्।। २१३.१३१ ।। <br>
यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्।
युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम्।। २१३.१३२ ।। <br>
त्रैलाक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम्।
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम्।। २१३.१३३ ।। <br>
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम्।
जघान सचिवैः सार्धं ससैन्यं रावणं युधि।। २१३.१३४ ।। <br>
महाभ्रगणसंकाशं महाकायं महाबलम्।
रावणं निजघानाऽऽशु रामो भूतपतिः पुरा।। २१३.१३५ ।। <br>
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः।
वाली विनिहतः संख्ये सुग्रीवश्चाभिषेचितः।। २१३.१३६ ।। <br>
मधोश्च तनयो दृप्तो लवणो नाम दानवः।
हतो मधुवने वीरो वरमत्तो महासुरः।। २१३.१३७ ।। <br>
यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम्।
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ।। २१३.१३८ ।। <br>
निहतौ च निराशौ च कृतौ तेन महात्मना।
समरे युद्धशौण्डेन तथाऽन्ये चापि राक्षसाः।। २१३.१३९ ।। <br>
विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ।
जघान पुरुषव्याघ्रो गन्धवौ शापमोहितौ।। २१३.१४० ।। <br>
हुताशनार्कांशुतडिद्‌गुणाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः।
महेन्द्रवज्राशनितुल्यसारै रिपून्स रामः समरे निजघ्ने।। २१३.१४१ ।। <br>
तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता।
वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि।। २१३.१४२ ।। <br>
वर्तमाने मखे येन जनकस्य महात्मनः।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा।। २१३.१४३ ।। <br>
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः।
दशाश्वमेधाञ्जारूथ्यानाजहार निर्गलान्।। २१३.१४४ ।। <br>
नाश्रूयन्ताशुभा वाचो नाऽऽकुलं मारुतो ववौ।
न वित्तहरणं चाऽऽसीद्रामे राज्यं प्रशासति।। २१३.१४५ ।। <br>
परिदेवन्ति विधवा नानर्थाश्च कदाचन।
सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति।। २१३.१४६ ।। <br>
न प्राणिनां भयंम चाऽऽसीज्जलाग्न्यनिलघातजम्।
न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे।। २१३.१४७ ।। <br>
ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः।
शूद्राश्चैव हि वर्णास्त्रीञ्शुश्रूषन्त्यनहंकृताः।। २१३.१४८ ।। <br>
नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः।
सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही।। २१३.१४९ ।। <br>
राम एकोऽभवद्भर्ता रामः पालयिताऽभवत्।
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः।। २१३.१५० ।। <br>
अरोगाः प्राणिनश्चाऽऽसन्रामे राज्यं प्रशासति।
देवतानामृषीणां च मनुष्याणां च सर्वशः।। २१३.१५१ ।। <br>
पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति।
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः।। २१३.१५२ ।। <br>
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः।
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः।। २१३.१५३ ।। <br>
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः।
दश वर्षसहस्राणि रामो राज्यमकारयत्।। २१३.१५४ ।। <br>
ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः।
अव्युच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति।। २१३.१५५ ।। <br>
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा।
अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ।। २१३.१५६ ।। <br>
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः।
हित्वाऽयोध्यां दिवं यातो राघवो हि महाबलः।। २१३.१५७ ।। <br>
एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः।
रावणं सगणं हत्वा दिवमाक्रमे विभुः।। २१३.१५८ ।। <br>
अपरः केशवस्यायं प्रादुर्भावो महात्मनः।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै।। २१३.१५९ ।। <br>
यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च।
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्।। २१३.१६० ।। <br>
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा।
दैत्यान्मानुषदेहेन सूदयामास वीर्यवान्।। २१३.१६१ ।। <br>
छिन्नं बाहुसहस्रं च बाणस्याद्‌भुतकर्मणः।
नरकश्च हतः संख्ये यवनश्च महाबलः।। २१३.१६२ ।। <br>
हृतानि च महीपानां सर्वरत्नानि तेजसा।
दुराचाराश्च निहिताः पार्थिवा ये महीतले।। २१३.१६३ ।। <br>
एष लोकहितार्थाय प्रदुर्भावो महात्मनः।
कल्की विष्णुयशा नाम शम्भलग्रामसंभवः।। २१३.१६४ ।। <br>
सर्वलोकहितार्थाय भूयो देवो महायशाः।
एते चान्ये च बहवो दित्या देवगणैर्वृतः।। २१३.१६५ ।। <br>
प्रादुर्भावः पुराणेषु गीयन्ते ब्रह्मवादिभिः।
यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने।। २१३.१६६ ।। <br>
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम्।
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम्।। २१३.१६७ ।। <br>
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः।
पीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात्।। २१३.१६८ ।। <br>
विष्णोरमितवीर्यस्य यः श्रृणोति कृताञ्जलिः।। २१३.१६९ ।। <br>
एताश्च योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः।
ऋद्धिं समृद्धिं विपुलांश्च भोगान्प्राप्नोति शीघ्रं भगवत्प्रसादात्।। २१३.१७० ।। <br>
एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः।
सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः।। २१३.१७१ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे विष्णोः प्रादुर्भावानुकीर्तनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः।। २१३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२१३" इत्यस्माद् प्रतिप्राप्तम्