"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
न तमंहो न दुरितं देवासो अष्ट मर्त्यम |
सजोषसोयमर्यमा मित्रो नयन्ति वरुणो अति दविषः ॥
तद धि वयं वर्णीमहे वरुण मित्रार्यमन |
येना निरंहसो यूयं पाथ नेथा च मर्त्यमति दविषः ॥
ते नूनं नो.अयमूतये वरुणो मित्रो अर्यमा |
नयिष्था उनो नेषणि पर्षिष्ठा उ नः पर्षण्यति दविषः ॥
 
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा |
युष्माकंशर्मणि परिये सयाम सुप्रणीतयो.अति दविषः ॥
आदित्यासो अति सरिधो वरुणो मित्रो अर्यमा |
उग्रं मरुद्भीरुद्रं हुवेमेन्द्रमग्निं सवस्तये.अति दविषः ॥
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा |
अति विश्वानिदुरिता राजानश्चर्षणीनामति दविषः ॥
 
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा |
शर्म यछन्तुसप्रथ आदित्यासो यदीमहे अति दविषः ॥
यथा ह तयद वसवो गौर्यं चित पदि षिताममुञ्चतायजत्राः |
एवो षवस्मन मुञ्चता वयंहः पर तार्यग्नेप्रतरं न आयुः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्