"पृष्ठम्:मृच्छकटिकम्.pdf/२६७" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|'''दशमोऽङ्क'''}}
{{c|'''दशमोऽङ्क'''}}


{{c|( ततः प्रविशति चाण्डालेद्वयेनानुगम्यमानञ्चारुदत्तः )}}
{{c|( ततः प्रविशति चाण्डाल1द्वयेनानुगम्यमानश्चारुदत्तः )}}


{{gap}}'''उभौ'''-
{{gap}}'''उभौ'''-


{{block center|{{bold|<poem>किं कल कालण पाचचहुबंधणअणे जिउणा
{{block center|{{bold|<poem>तक्किं कलअ कालण णववहबंधणअणे णिउणा
अचिलेण शीश®अणशूलालोवेशु कुशलम्ह ॥ १॥</poem>}}}}
अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥ १॥</poem>}}}}


ओशलध अजा ! ओशलध । एशे अञचालूदते
ओशलध अज्जा ! ओशलध । एशे अज्जचालूदते


{{block center|{{bold|<poem>दिण्णकलचीलदामे गहिवे अम्हेहिं वज्यपुलिसेहिं
{{block center|{{bold|<poem>दिण्णकलचीलदामे गहिवे अम्हेहिं वज्झपुलिसेहिं
दीवे व्व मंदणे हे थोअं थोअं खलं जादि ॥ २ ॥</poem>}}}}
दीवे व्व मंदणे हे थोअं थोअं खअँ जादि ॥ २ ॥</poem>}}}}
{{block center|{{bold|<poem>[तरिक न कलय कारणं नववधबन्धनयने निपुणौ ।
{{block center|{{bold|<poem>[तत्किं न कलय कारणं नववधबन्धनयने निपुणौ ।
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥</poem>}}}}
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥</poem>}}}}


अपसरतार्थाः अपसरत । एष आर्य चारुदत्तः।
अपसरतार्याः अपसरत । एष आर्य चारुदत्तः।


{{block center|{{bold|<poem>दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् ।
{{block center|{{bold|<poem>दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् ।
दीप इव भन्दस्नेहः स्तोके स्तोकं अयं याति ॥]</poem>}}}}
दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥]</poem>}}}}


{{gap}}'''चादत्ता'''--( सविषादम् )
{{gap}}'''चारूदत्तः'''--( सविषादम् )


{{block center|{{bold|<poem>नयन सलिलसितं पशुरुक्षीकृताङ्गं
{{block center|{{bold|<poem>नयन सलिलसिक्तं पांशुरुक्षीकृताङ्गं
::पितृवनसुमनोभिचेष्टितं मे शरीरम् ।
::पितृवनसुमनोभिर्चेष्टितं मे शरीरम् ।
विरसमिह रटन्तो रक्तगन्धानुलिप्तं
विरसमिह रटन्तो रक्तगन्धानुलिप्तं
::बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥</poem>}}}}
::बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥</poem>}}}}


{{rule}}
{{rule}}
तक्किमिति ॥ १ ॥ दिएणकलचीलेत्यादि । गाथा । दसकरवीरमालो
'''तक्किमिति''' ॥ १ ॥ '''दिएणकलवीलेत्यादि''' । गाथा । दत्तकरवीरमालो
गृहीत आवाभ्यां वष्यपुरुषाभ्याम् । दीप इव मन्दलेहः स्तोकं स्तोकं क्षयं याति
गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति
॥ २ ॥ नयनेति । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं
॥ २ ॥ '''नयनेति''' । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं
रिप-~-1 'गोदा-आदीन्ता' नामानाविमौ वधक्षिानुष्ठाता राजनिक
टिप्प-~-1 'गोदा-आहीन्ता' नामानाविमौ वधक्षिानुष्ठातारौ राजनियुक्तौचाण्डालौ ।
चाण्डालौ ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२६७" इत्यस्माद् प्रतिप्राप्तम्