"ब्रह्मपुराणम्/अध्यायः २२२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''वर्णाश्रमधर्मवर्णनम्
 
'''मुनय ऊचुः
श्रोतुमिच्छामहे ब्रह्मन्वर्णधर्मान्विशेषतः।
चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान्।। २२२.१ ।। <br>
'''व्यास उवाच
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम्।
श्रृणुध्वं संयता भूत्वा वर्णधर्मान्मयोदितान्।। २२२.२ ।। <br>
दानदयातपोदेवयज्ञस्वाध्यायतत्परैः।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम्।। २२२.३ ।। <br>
वृत्त्यर्थं याजयेत्त्वन्यान्द्विजानध्यापयेत्तथा।
कुर्यात्प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः।। २२२.४ ।। <br>
सर्वलोकहितं कुर्यान्नाहितं कस्यचिद्द्विजाः।
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम्।। २२२.५ ।। <br>
गवि रत्ने च पारक्ये समबुद्धिर्भवेद्द्विजाः।
ऋतावभिगमः पत्न्यां शस्यते वाऽस्य भो द्विजाः।। २२२.६ ।। <br>
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोऽपि हि।
यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः।। २२२.७ ।। <br>
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका।
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम्।। २२२.८ ।। <br>
धरित्रीपालनेनैव कृतकृत्या नराधिपाः।
भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम्।। २२२.९ ।। <br>
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात्।
प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थापको नृपः।। २२२.१० ।। <br>
पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः।। २२२.११ ।। <br>
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम्।। २२२.१२ ।। <br>
द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम्।
क्रयविक्रयजैर्वाऽपि धनैः कारुभवैस्तु वा।। २२२.१३ ।। <br>
दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च।
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै।। २२२.१४ ।। <br>
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः।
ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः।। २२२.१५ ।। <br>
दया समस्तभूतेषु तितिक्षा नाभिमानिता।।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता।। २२२.१६ ।। <br>
मैत्री चैवास्पृहा तद्वदकार्पण्यं द्विजोत्तमाः।।
अनसूया च सामान्या वर्णानां कथिता गुणाः।। २२२.१७ ।। <br>
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः।
गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः।। २२२.१८ ।। <br>
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथाऽऽपदि।
राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः।। २२२.१९ ।। <br>
स(अ)सामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः।
तदेवाऽऽपदि कर्तव्यं न कुर्यात्कर्मसंकरम्।। २२२.२० ।। <br>
इत्येते कथिता विप्रा वर्णधर्मा मयाऽद्य वै।
धर्ममाश्रमिणां सम्यग्ब्रुवतोऽपि निबोधत।। २२२.२१ ।। <br>
बालः कृतोपनयनो वेदाहरणतत्परः।
गुरोर्गेहे वसन्विप्रा ब्रह्मचारी समाहितः।। २२२.२२ ।। <br>
शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः।
व्रतानि चरता ग्राह्ये वेदश्च कृतबुद्धिना।। २२२.२३ ।। <br>
उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः।
उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम्।। २२२.२४ ।। <br>
स्थिते तिष्ठेद्वव्रजेद्याति नीचैरासीत चाऽऽसिते।
शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत्।। २२२.२५ ।। <br>
तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्थितः।
अनुज्ञातं च भिक्षान्नमश्नीयाद्‌गुरुणा ततः।। २२२.२६ ।। <br>
अवगाहेदपः पूर्वमाचार्येणावगाहिताः।
समिज्जलादिकं चास्य कल्पकल्पमुपानयेत्।। २२२.२७ ।। <br>
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै।
गार्हस्थ्यकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः।। २२२.२८ ।। <br>
विधिनाऽवाप्तदारस्तु धनं प्राप्य स्वकर्मणा।
गृहस्थकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः।। २२२.२९ ।। <br>
निर्वापेण पितॄनर्त्य यज्ञैर्दैवास्तथाऽतिथीन्।
अन्नैर्मुनींश्च स्वाध्यायैयपत्येन प्रजापतिम्।। २२२.३० ।। <br>
बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत्।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान्।। २२२.३१ ।। <br>
भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः।
तेऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम्।। २२२.३२ ।। <br>
वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च।। २२२.३३ ।। <br>
अनिकेता ह्यनाहारा ये तु सायं गृहास्तु ते।
तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते।। २२२.३४ ।। <br>
तेषां स्वागतदानानि वक्तव्यं मधुरं सदा।
गृहागतानां दद्याच्च शयनासनभोजनम्।। २२२.३५ ।। <br>
अतिथिर्यस्य भग्नोशो गृहात्प्रतिनिवर्तते।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति।। २२२.३६ ।। <br>
अवज्ञानमहंकारो दम्भश्चापि गृहे सतः।
परिवादोपघातौ च पारुष्यं च न शस्यते।। २२२.३७ ।। <br>
यश्च सम्यक्करोत्येवं गृहस्थः परमं विधिम्।
सर्वबन्धविनिर्मुक्तो लोकानाप्नोति चोत्तमान्।। २२२.३८ ।। <br>
वयः परिणतौ विप्राः कृतकृत्यो गृहाश्रमी।
पुत्रेषु भार्यां निक्षिप्त वनं गच्छेत्सहैव वा।। २२२.३९ ।। <br>
पर्णमूलफलाहारः केशश्मश्रुजटाधरः।
भूमिशायि भवेत्तत्र मुनिः सर्वातिथिर्द्विजाः।। २२२.४० ।। <br>
चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके।
तद्वत्त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः।। २२२.४१ ।। <br>
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम्।
भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते।। २२२.४२ ।। <br>
वन्यस्नेहेन गात्रणामभ्यङ्गश्चापि शस्यते।
तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता।। २२२.४३ ।। <br>
यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन्मुनिः।
स दहत्यग्निवद्‌दोषाञ्जयेल्लोकांश्च शाश्वतान्।। २२२.४४ ।। <br>
चतुर्थश्चाऽऽश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः।
तस्य स्वरूपं गदतो बुद्धयध्वं मम सत्तमाः।। २२२.४५ ।। <br>
पुत्रद्रव्यकलत्रेषु त्यजेत्स्नेहं द्विजोत्तमाः।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः।। २२२.४६ ।। <br>
त्रैवर्णिकांस्त्यजेत्सर्वानारम्भान्द्विजसत्तमाः।
मित्रादिषु समो मैत्राः समस्तेष्वेव जन्तुषु।। २२२.४७ ।। <br>
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित्।
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत्।। २२२.४८ ।। <br>
एकरात्रस्थितर्ग्रामे पञ्चरात्रस्थितिः पुरे।
तथा प्रीतिर्न तिर्यक्षु द्वेषा वा नास्य जायते।। २२२.४९ ।। <br>
प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने।
काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद्‌गृहान्।। २२२.५० ।। <br>
अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत्।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः।। २२२.५१ ।। <br>
अतिपूजितलाभांस्तु जुगुप्सं चै(प्सेच्चै)व सर्वतः।
अतिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते।। २२२.५२ ।। <br>
कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये।
तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत्।। २२२.५३ ।। <br>
अभयं सर्पसत्त्वेभ्यो दत्त्वा यश्चरते महीम्।
तस्य देहाद्विमुक्तस्य भयं नोत्पद्यते क्वचित्।। २२२.५४ ।। <br>
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं, शरीरमग्निं स्वमुखे जुहोति।
विप्रस्तु भिक्षोपगतैर्हविर्भिश्चिताग्निना स व्रजति स्म लोकान्।। २२२.५५ ।। <br>
मोक्षाश्रमं यश्चरते यथोक्तं, शुचिश्च संकल्पितबुद्धियुक्तः।
अनिन्धनं ज्योतिरिव प्रशान्तं, स ब्रह्मलोकं व्रजति द्विजातिः।। २२२.५६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासब्राह्मे व्यासर्षिसंवादे वर्णाश्रमधर्मवर्णनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः।। २२२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२२२" इत्यस्माद् प्रतिप्राप्तम्