"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/क्षुद्रपर्व" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
७.१ दशतिः १
 
१ [[/प्रथमादशतिः/बृहत्सामानि|बृहत्सामानि]] (यज्ञायज्ञा वोअग्न)
पङ्क्तिः २२:
 
 
७.२ दशतिः २
 
१ [[/द्वितीयादशतिः/विरूपः|विरूपः]] (यदिन्द्र यावतस्त्वम्)
पङ्क्तिः ४४:
१० [[/द्वितीयादशतिः/वृकजम्भः|वृकजम्भः]] (वयं पूषा रयिर्भगः)
 
७.३ दशतिः ३
 
१ [[/तृतीयादशतिः/वैरूपे|वैरूपे]] (अभि सोमास आयवः)
पङ्क्तिः ६६:
१० [[/तृतीयादशतिः/रथान्तरे|रथान्तरे]] (प्र सोम देववीतये)
 
७.४ दशतिः ४
 
१ [[/चतुर्थीदशतिः/वसिष्ठः|वसिष्ठः]] (प्र सुन्वानाय अन्धसः)
पङ्क्तिः ८९:
 
 
७.५ दशतिः ५
 
१ [[/पञ्चमीदशतिः/बृहत्साम|बृहत्साम]] (तवाहं सोम रारण)
पङ्क्तिः १११:
१० [[/पञ्चमीदशतिः/दीर्घतमसोऽर्कः|दीर्घतमसोऽर्कः]] (अक्रान्त्समुद्रः प्रथमे )
 
७.६ दशतिः ६
 
१ [[/षष्ठीदशतिः/सिमाः|सिमाः]] (सोम उष्वाणः सोतृभिः)