"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१०:
261
एकाहः-उद्भिद् [अ. ५. ख.७]
सुतस्य रसिन (सा० १४२०-२) इत्युत्सेधो ब्रह्मसाम (ऊ० १३. १. १५) जनुषैकर्चयोः (सा० ७७२-३) सफं (ऊ० १. २. १५) च [https://sa.wikisource.org/s/20ir उद्भिच्च] (र० ३. २.६) श्यावाश्वस्य लोक औदलम् (ऊ० १०. १. ३)। अञ्जत (सा० १६१४-६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥१॥
उद्धरत्युक्थानि ॥२॥
समानमितरम् आयुषैकाहिकेन ॥३॥
पङ्क्तिः २१७:
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १.१) च । अभि सोमास (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४.२.७)प्रथमायाम्। मैधातिथ-(ऊ० ९.२.६) रौरवे (ऊ० ७.१.१३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३)। औशन-( ऊ. १.१.४)मन्त्यम् ॥
रथन्तरं (ऊ० १.१.१) च वामदेव्यं (ऊ० १.१.५) च । पिबा सुतस्य रसिन (सा० १४२१-२) इत्युत्सेधः (ऊ० १२.२.१५)। स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः ( सा० ७७२ ) पवते हर्यतो हरिः (सा० ७७३) इति सफं (ऊ० १. २. १५) च [https://sa.wikisource.org/s/20ir उद्भिच्च] (र० ३. २. ६)।
पुरोजिती वो अन्धस (सा० ६६७-९) इति औदला-(ऊ० १०.१.३)न्धीगवे (ऊ० १.१.१२) । अञ्जत (सा० १६१४-६) इति कावमन्त्यम् । एकर्चाः सर्वे । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (ला० श्रौ० ६.४.२ ) इत्यत्र संभवतीति वचनात् । यज्ञायज्ञीयमग्निष्टोमसाम ॥ ३ ॥
सप्तिसप्तदशौ स्तोमौ विपर्यासम् ॥ ४ ॥
पङ्क्तिः २२५:
बलभिद्
बलभिदः क्लृप्तिमाह
प्रतीचीनस्तोमस्य बहिष्पवमानम् । यज्ञ इन्द्रमवर्धयद् (सा० १६३९-९२) इति ब्रह्मण आज्यम् । पिबा सुतस्य (सा० १४२०-२) इति निषेधो (ऊ० १३. १. १०) ब्रह्मसाम । मौक्षस्य लोके [https://sa.wikisource.org/s/20ir बलभित्] (ऊ० र० ३. २. ७)। सफस्य सत्रासाहीयम् (ऊ० ९. २. ७)। अयं पूषा रयिर्भग (सा० ८१८-७०) इति श्यावाश्व-(ऊ० ११. २. १०) क्रौञ्चे (ऊ. २. १. ९)। अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥ १॥
उद्धरत्युक्थानि ॥ २॥
 
पङ्क्तिः २३६:
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च। परीतोषि (सा० १३१३-५) समन्तमाद्यायाम् (ऊ० ९. १. ३) । दैर्घश्रवसं (ऊ० ५. २. ४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १६. १. ५) । अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९. २. ५) ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च। पिबा सुतस्य (सा० १४२१-२) इति निषेधः (ऊ० १२. २. १६)। स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५) इति गायत्रं च [https://sa.wikisource.org/s/20ir बलभिच्च] (र० ३. २. ७) । पवस्वेन्द्रमच्छ (सा० ६९२) इति सत्रासाहीय (ऊ० ९. २. ७) श्रुध्ये (ऊ० ९.१.२०)। अयं पूषा (सा० ८१८) इति श्यावाश्व-(ऊ० १२.२.१०)क्रौञ्चे (ऊ० १५.१.७) । अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति काव-(ऊ० १२. १. १७)मन्त्यम् ॥ एकर्चाः सर्वे । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥३॥
एकविंशं बहिष्पवमानम् । तिसृभिर्होतुराज्यम् । सप्तिसप्तदशमितरं सर्वम् ॥४॥
इति । स्तोमविधिः । त्रिकस्तोमस्य श्येने विष्टुतिरुक्ता सप्तिस्तोमस्योद्भिदि ॥ ४ ॥
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्