"विष्णुपुराणम्/प्रथमांशः/अध्यायः ५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ५ पृष्ठं विष्णुपुराणम्/प्रथमांशः/अध्यायः ५ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-प्रथमांशः}}<poem>
<poem><span style="font-size: 14pt; line-height: 200%">श्रीमैत्रेय उवाच
मैत्रेय उवाच ।
यथा ससर्ज्जससर्ज देवोऽसौ देवर्षिपितृदानवान्
मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः १
मनुष्यतिर्य्यगूवृक्षदीन् भूव्योमसलिलौकसः ।। १ ।।
यद्गुणं यत्स्वभावं च यद्रू पं च जगद्द्विज
सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्नशः २
श्रीपराशर उवाच
मैत्रेय कथयाम्येतच्छृणुष्व सुसमाहितः
यथा ससर्ज देवोसौ देवादीनखिलान्विभुः ३
सृष्टिं चिंतय तस्तस्य कल्पादिषु यथा पुरा
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ४
तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः
अविद्या पंचपर्वैषा प्रादुर्भूता महात्मनः ५
पञ्चधाऽवस्थितः सर्गो ध्यायतो प्रतिबोधवान्
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ६
मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ७
तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं पुनः ८
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्त्तत
यस्मात्तिर्यक्प्रवृत्तिस्स तिर्यक्स्रोतास्ततः स्मृतः ९
पश्वादयस्ते विख्यातास्तमःप्राया ह्यवेदिनः
उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः १०
अहंकृता अहंमाना अष्टाविंशद्वधात्मकाः
अतः प्रकाशास्ते सर्वे आवृताश्च परस्परम् ११
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोऽभवत्
ऊर्ध्वस्रोतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्त्तत १२
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः
प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः १३
तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः
तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा १४
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्
असाधकांस्तु ताञ्ज्ञात्वा मुख्यसर्गादिसम्भवान् १५
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः
प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतास्तु साधकः १६
यस्मादर्वाग्व्यवर्त्तन्त ततोर्वाक्स्रोतसस्तु ते
ते च प्रकाशबहुलास्तमोद्रि क्ता रजोधिकाः १७
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः
प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते १८
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः १९
तन्मात्राणां द्वितीयश्च भूतसर्गो हि स स्मृतः
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रि यकः स्मृतः २०
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः २१
तिर्यक्स्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते
तदूर्ध्वस्रोतसां षष्ठो देवसर्गस्तु संस्मृतः २२
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः २३
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः २४
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः २५
प्राकृता वैकृताश्चैव जगतो मूलहेतवः
सृजतो जगदीशस्य किमन्यच्छ्रोतुमिच्छसि २६
श्रीमैत्रेय उवाच
संक्षेपात्कथितः सर्गो देवादीनां मुने त्वया
विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम २७
श्रीपराशर उवाच
कर्मभिर्भाविताः पूर्वैः कुशलाः कुशलैस्तुताः
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः २८
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मंश्चतुर्विधाः
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः २९
ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम्
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ३०
युक्तात्मनस्तमोमात्रा ह्युद्रि क्ताऽभूत्प्रजापतेः
सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ३१
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम्
सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी ३२
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः
सत्त्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विजः ३३
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम्
ततो हि बलिनो रात्रावसुरा देवता दिवा ३४
सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम्
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ३५
उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः
सा चोत्सृष्टाभवत्संध्या दिननक्तान्तरस्थिता ३६
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ३७
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः
ज्योत्स्ना समभवत्सापि प्राक्सन्ध्या याऽभिधीयते ३८
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा
मैत्रेय संध्यासमये तस्मादेते भवन्ति वै ३९
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि वै प्रभोः
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ४०
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम्
ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः ४१
क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः
कुरूपाः श्मश्रुला जातास्तेभ्यधावंस्ततः प्रभुम् ४२
मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ४३
अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः
हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः ४४
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः
ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्ममे
वर्णेन कपिश्नोओ!ग्रभूतास्ते पिशिताशनाः ४५
ध्यायतोंगात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात्
पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ४६
एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः
ततः स्वच्छन्दतोन्यानि वयांसि वयसोऽसृजत् ४७
अवयो वक्षसश्चक्रे मुखतोजाः स सृष्टवान्
सृष्टवानुदराद्गाश्च पार्श्वभ्यां च प्रजापतिः ४८
पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान्
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः ४९
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम
सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे ५०
गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः
एतान्ग्राम्यान्पशूनाहुरारण्यांश्च निबोध मे ५१
श्वापदा द्विखुरा हस्ती वानराः पक्षिपंचमाः
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ५२
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम्
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ५३
यजूंषि त्रैष्टुभं छन्दः स्तोमं पंचदशं तथा
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ५४
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ५५
एकविंशमथर्वाणमाप्तोर्यामाणमेव च
अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ५६
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ५७
ततः पुनः ससर्जादौ संकल्पस्य पितामहः
यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ५८
नरकिन्नररक्षांसि वयः पशुमृगोरगान्
अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम् ५९
तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ६०
हिंस्राहिंस्रे मृदुक्रूरे धर्मधर्मावृतानृते
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ६१
इन्द्रि यार्थेषु भूतेषु शरीरेषु च स प्रभुः
नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम् ६२
नाम रूपं च भूतानां कृत्यानां च प्रपंचनम्
वेदशब्देभ्य एवादौ देवादीनां चकार सः ६३
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै
तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत् ६४
यथर्तुष्वृतुलिंगानि नानारूपाणि पर्य ये
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ६५
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः
सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः ६६
इति श्रीविष्णुपुराणे प्रथमेंशो! पंचमोऽध्यायः ५
 
</span></poem>
यदुगुणां यत्स्वरूपञ्च यत्स्वभावं जगंदूद्रिज ।
सर्गादौ सृष्टवान् ब्रह्मा तन्ममाचक्ष्व तत्त्वतः ।। २ ।।
 
पराशर उवाच ।
मैत्रेय कथयाम्येष श्वृणुष्व सुसमाहितः ।
यथा ससर्ज्ज देवोऽसौ देवादीनखिलान् प्रभुः ।। ३ ।।
 
सृष्टि चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्व्वकः सर्गः प्रादुर्भूतस्तमोमयः ।। ४ ।।
 
तमो मोहो महामोहस्तामिस्त्रो ह्मन्धसंज्ञितः ।
अविद्या पंचपर्व्वैषा प्रादुर्भूता महात्मनः ।। ५ ।।
 
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।। ६ ।।
 
मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।
तं दृष्टूवाऽसाध कं सर्गममन्यदपरं पुनः ।। ७ ।।
 
तस्याभिध्यायतः सर्गस्तिर्य्यकूस्त्रोताभ्यवर्त्तते ।
यस्मात् तिर्य्यक् प्रवृत्तः स तिर्य्यकूस्त्रोतास्ततः स्मृतः ।। ८ ।।
 
पश्वादयस्ते विख्यातास्तमः प्राया ह्मवेदिनः ।
उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ।। ९ ।।
 
अहङ्कृता अहम्माना अष्टाविशदूधात्मकाः ।
अन्तः प्रकाशास्ते सर्व्वे आवृताश्व परस्परम् ।। १० ।।
 
तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत् ।
उदूर्ध्वस्त्रोतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्त्तत ।। ११ ।।
 
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ।
प्रकाशा बहिरन्तश्व ऊर्ध्वस्त्रोतोद्भवाः समृताः ।। १२ ।।
 
तुष्टात्मनस्तुतीयस्तु देवसर्गस्तु स स्मृतः ।
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पन्न ब्रह्मणस्तदा ।। १३ ।।
 
ततोऽन्य स तदा दध्यौ साधकं सर्गमुत्तमम् ।
असाधसकांस्तु तान् ज्ञात्वा मुख्यसर्गादिसम्भवान् ।। १४ ।।
 
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभूव चाव्यक्तादर्व्वाक् स्त्रोतस्तु साधकम् ।। १५ ।।
 
यस्मादर्वाक् प्रवर्त्तन्ते ततोऽर्व्वाकूसोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिकाः ।। १६ ।।
 
तस्मात् ते दुः खबहुला भूयोभूयश्व कारिणः ।
प्रकाशा बहिरन्तश्व मनुष्याः साधकाश्व ते ।। १७ ।।
 
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञोयो ब्रह्मणस्तु सः ।। १८ ।।
 
तन्मत्राणां द्रितीयश्च भूतसर्गस्तु स स्मृतः ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्दियकः स्मृतः ।। १९ ।।
 
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्व्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।। २० ।।
 
तिर्य्यकूसोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यः स उच्यते ।
ऊर्ध्वसोतास्तत्तः षष्ठो देवसर्गस्तु स स्मृतः ।। २१ ।।
 
ततोऽर्व्वकूसोतसः सर्गः सप्तमः स तु मानुषः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २२ ।।
 
पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
प्राकृतो वैकृताश्चैव कौमारो नवमः स्मृतः ।। २३ ।।
 
इत्येतै वै समाख्याता नव सर्गाः प्रजापतेः
प्राकृता वैकृताश्चैव जगतो पूलहेतवः ।
सृजतो जगदीशस्य किमन्यत् श्रोतुमिच्छसि ।। २४ ।।
 
मैत्रेय उवाच ।
संक्षेपात् कथितः सर्गो देवादीनां मुने त्वया ।
विस्तराचूछ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ।। २५ ।।
 
पराशर उवाच ।
कर्म्मभिर्भाविताः पूर्व्वैः कुशलाकुशलैस्तु ताः ।
ख्यात्या तया हयनिर्मुक्ताः संहारे हयु पसंह्टताः ।। २६ ।।
 
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्म श्चतुर्विंधाः ।
ब्रह्मणः कुर्व्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ।। २७ ।।
 
ततो देवासुरपितॄ न् मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयवुजत् ।। २८ ।।
 
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्ज्जघनात् पूर्व्वमसुरा जज्ञिरे ततः ।। २९ ।।
 
उत्ससर्ज्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सा तु त्यक्ता ततस्तेन मैत्रेयाभूदू विभावरी ।। ३० ।।
 
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुदूभूता मुखतो ब्रह्मणो द्रितज ।। ३१ ।।
 
त्यक्ता सा तु तनुस्तेन सत्त्वप्रायमभूदू दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ।। ३२ ।।
 
सत्त्वमात्रत्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ।। ३३ ।।
 
उत्ससर्ज्ज पितन् सृष्ट्वा ततस्तामपि स प्रभुः ।
सचोत्सृष्टाऽभवत् सन्ध्या दिननक्तान्तरस्थितिः ।। ३४ ।।
 
रजोमात्रात्मिकामन्यां जगृहे सतनुं ततः ।
रजोमात्रोतूकटा कजाता मनुष्या द्रिजसत्तम ।। ३५ ।।
 
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योतस्त्रा समभवत् सापि प्राकूसन्ध्या याभिधीयते ।। ३६ ।।
 
ज्योतूस्त्रायामेव बलिनो मनुष्याः पितरस्तथा ।
मैत्रेय सन्ध्यासमये तस्मादेते भवन्ति वै ।। ३७ ।।
 
ज्योत्स्ना राव्यहनी सन्धाय चत्वार्य्येतानि वै प्रभोः ।
ब्रहणस्तु शरीराणि त्रिगुणोपाश्वयाणि तु ।। ३८ ।।
 
रजोमात्रात्मिकामवे ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस्तया ततः ।। ३९ ।।
 
क्षुतूक्षामानन्धकारेऽथ सोऽसृजद् भगवांस्ततः ।
विरूपाः श्मश्वुला (छ) जातास्तेऽभ्यधावंस्ततः प्रभुम् । ४० ।।
 
मैवं भो रक्ष्यतामेष यैरुक्तम् राक्षसास्तु ते ।
ऊचुः खादाम् इत्येन्ये ये ते यक्षास्तु जक्षणात् ।। ४१ ।।
 
अप्रियानथ तान् दृष्ट्वा केशाः शीर्य्यान्त वेधसः ।
हीनाश्व शिरसो भूयः समारोहन्त तच्छिरः ।। ४२ ।।
 
सर्पणात् तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रु द्धो जगतूस्रष्टा क्रोधात्मनो विनिर्ममे ।। ४३ ।।
 
वर्णोन कपिशेनोग्रो भूतास्ते पिशिताशानाः ।
धयन्तो गां समुत्पन्ना गन्धर्व्वास्तस्य तत्क्षणात् ।। ४४ ।।
 
पिबन्तो जज्ञिरे वाचं गन्धर्व्वास्तेन ते द्रिजा ।
एतानि सृष्टूवा भगवान् ब्रह्मा तच्छक्तिनोदितः ।। ४५ ।।
 
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ।
अवयो वक्षसश्चक्र मुखतोऽजाः स सृष्टवान् ।। ४६ ।।
 
सृष्टवानुदराद् गाश्च पार्श्वाभ्यां च प्रजापतिः ।
पदभ्यामश्वान् समातंज्ञान् शरभान् गवयान् मृगान् ।।४७ ।।
 
उष्ट्रानश्वातरांश्चैव न्यङ्कूनन्यांश्च जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।। ४८ ।।
 
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्रिजोत्तम ।
सृष्ट्वा पश्वोषधीः सम्यग् युयोज स तदाध्वरे ।। ४९ ।।
 
गौरजः पुरुषा मेषा अश्वा अश्वतराः शराः ।
एतान्ग्राम्यान् पशून प्राहुरारण्यांश्च निबोध मे ।। ५० ।।
 
श्वापदो द्रिखुरो हस्ती वानरः पक्षिपंचमः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ।। ५१ ।।
 
गायत्रं च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्म्ममे प्रथमात् मुखात् ।। ५२ ।।
 
यजूंषि त्रैष्टुभं छन्दस्तोमं सप्तदशं तथा ।
बृहत् साम तथोकूथं च दक्षिणादसृजन् मुखात् ।। ५३ ।।
 
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन् मुखात् ।। ५४ ।।
 
एकविंशमथर्व्वाणामाप्तोर्यामाणमेव च ।
अनुष्टुभं स वैराजम् उत्तरादसृजन् मुखात् ।। ५५ ।।
 
उज्वावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे !
देवासुरपितृ न् सृष्ट्वा मनुष्यांश्व प्रजापतिः ।। ५६ ।।
 
ततः पुनः ससर्ज्जादौ स कल्पस्य पितामहः ।
यक्षान् पिशाचान् गन्घर्व्वांस्तथैवाप्सरसां गणान् ।। ५७ ।।
 
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं च व्ययं चैव यदिदं स्थाणजंगमम् ।। ५८ ।।
 
तत् ससर्ज्ज तदा ब्रह्मा भगवानादिकृद् विभुः ।
तेषां ये यानि कर्म्माणि प्राक् सृष्टयां प्रतिपेदिरे ।। ५९ ।।
 
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ।
हिंस्त्राहिस्त्र मृदुक्तूरे धर्म्माधर्म्मावृतानृते ।
 
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ।। ६० ।।
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
 
नानात्वं विनियोगञ्व धातैव व्यसृतजत् स्वयम् ।। ६१ ।।
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम ।
 
वेदशब्देभ्य एवादौ देवादीनां चकार सः ।। ६२ ।।
ऋषीणां नामधेयानि यथा वेदश्वु तानि वै ।
 
यथा नियोगयोग्यानि सर्वेषामपि सोऽकरोत् ।। ६३ ।।
 
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ।। ६४ ।।
 
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ।। ६५ ।।
 
</poem>
 
[[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]]