"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
न तमंहो न दुरितं देवासो अष्ट मर्त्यम ।
सजोषसोयमर्यमा मित्रो नयन्ति वरुणो अति दविषः ॥
Line १७ ⟶ २१:
यथा ह तयद वसवो गौर्यं चित पदि षिताममुञ्चतायजत्राः ।
एवो षवस्मन मुञ्चता वयंहः पर तार्यग्नेप्रतरं न आयुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्