"ब्रह्मपुराणम्/अध्यायः २२४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''उमामहेश्वरसंवादे मानवानामुत्तमगतिप्राप्तिवर्णनम्
 
'''उमोवाच
भगवन्सर्वभूतेश सुरासुरनमस्कृत।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो।। २२४.१ ।। <br>
कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा।
बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद।। २२४.२ ।। <br>
केन शीलेन वै देव कर्मणा कीदृशेन वा।
समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः।। २२४.३ ।। <br>
'''शिव उवाच
देवी धर्मार्थतत्त्वज्ञे धर्मनित्य उमे सदा।
सर्वप्राणहितः प्रश्नः श्रूयतां बुद्धिवर्धनः।। २२४.४ ।। <br>
सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः।
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः।। २२४.५ ।। <br>
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः।
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः।। २२४.६ ।। <br>
कर्मणा मनसा वाचा यै न हिंसन्ति किंचन।
ये न मज्जन्ति कस्मिंश्चित्ते न बध्नन्ति कर्मभिः।। २२४.७ ।। <br>
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः।
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः।। २२४.८ ।। <br>
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु।
त्यक्तहिस्रसमाचारास्ते नराः स्वर्गगामिनः।। २२४.९ ।। <br>
परस्वनिर्ममा नित्यं परादारविवर्जिताः।
धर्मलब्धार्थभोक्तारस्ते नरा स्वर्गगामिनः।। २२४.१० ।। <br>
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः।। २२४.११ ।। <br>
स्वदारनिरता ये च ऋतुकालाभिगामिनः।
अग्राम्यसुखभोगाच्च ते नराः स्वर्गगामिनः।। २२४.१२ ।। <br>
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः।। २२४.१३ ।। <br>
परदारेषु ये नित्यं चारित्रावृतलोचनाः।
जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः।। २२४.१४ ।। <br>
एष दैवकृतो मार्गः सेवितव्यः सदा नरैः।
अकषायकृतश्चैव मार्गः सेव्यः सदा बधैः।। २२४.१५ ।। <br>
अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः।
दानकर्मतपोयुक्तः शीलशौचदयात्मकः।।
स्वर्गमार्गमभीप्सद्‌भिर्न सेव्यस्त्वत उत्तरः।। २२४.१६ ।। <br>
'''उमोवाच
वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः।
तानि कर्माणि मे देव वद भूतपतेऽनघ।। २२४.१७ ।। <br>
'''शिव उवाच
आत्महेतोः परार्थे वा अधर्माश्रितमेव च।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः।। २२४.१८ ।। <br>
वृत्त्वर्थं धर्महेतोर्वा कामकारात्तथेव च।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः।। २२४.१९ ।। <br>
श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम्।
स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः।। २२४.२० ।। <br>
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा।
न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः।। २२४.२१ ।। <br>
पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा।
परपीडाकरं चैव ते नराः स्वर्गगामिनः।। २२४.२२ ।। <br>
ये वर्जयन्ति परुषं परद्रोहं च मानवाः।
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः।। २२४.२३ ।। <br>
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः।। २२४.२४ ।। <br>
न कोपाद्‌व्याहरन्ते ये वाचं हृदयदारिणीम्।
शान्तिं विन्दति ये क्रुद्धस्ते नराः स्वर्गगामिनः।। २२४.२५ ।। <br>
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः।
शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः।। २२४.२६ ।। <br>
'''उमोवाच
मनसा बध्यते येन कर्मणा पुरुषः सदा।
तन्मे ब्रूहि महाभागा देवदेव पिनाकधृक्।। २२४.२७ ।। <br>
'''महेश्वर उवाच
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा।
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः श्रृणु।। २२४.२८ ।। <br>
दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः।
नरो बध्येत येनेह शृणु वा तं शुभानने।। २२४.२९ ।। <br>
अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा।
मनसाऽपि न गृह्णन्ति ते नराः स्वर्गगामिनः।। २२४.३० ।। <br>
तथैव परदारान्ये कामवृत्ता रहोगताः।
मनसाऽपि न हिंसन्ति ते नराः स्वर्गगामिनः।। २२४.३१ ।। <br>
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः।
भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः।। २२४.३२ ।। <br>
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः।
स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः।। २२४.३३ ।। <br>
अवैरा ये त्वनायासा मैत्रचित्तरताः सदा।
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः।। २२४.३४ ।। <br>
ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः।। २२४.३५ ।। <br>
शुभानामशुभानां च कर्मणां फलसंचये।
निराकाङ्क्षाश्च ये देवि ते नराः स्वर्गगामिनः।। २२४.३६ ।। <br>
पापोपेतान्वर्जयन्ति देवद्विजपराः सदा।
समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः।। २२४.३७ ।। <br>
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः।
स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि।। २२४.३८ ।। <br>
'''उमोवाच
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर।
तस्मात्त्वं निपुणेनाद्य मम व्याख्यातुमर्हसि।। २२४.३९ ।। <br>
केनाऽऽयुर्लभते दीर्घं कर्मणा पुरुषः प्रभो।
तपसा वापि देवेश केनाऽऽयुर्लभते महत्।। २२४.४० ।। <br>
क्षीणायुः केन भवति कर्मणा भुवु मानवः।
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित।। २२४.४१ ।। <br>
अपरे च महाभाग्या मन्दभाग्यस्तथा परे।
अकुलीनाः कुलीनाश्च संभवन्ति तथा परे।। २२४.४२ ।। <br>
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव।
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः।। २२४.४३ ।। <br>
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः।
महाप्रज्ञास्तथा चान्ये ज्ञानविज्ञानभाविनः।। २२४.४४ ।। <br>
अल्पवाचास्तथा केचिन्महावाचास्तथा परे।
दृश्यन्ते पुरुषा देव ततो व्याख्यातुमर्हसि।। २२४.४५ ।। <br>
'''शिव उवाच
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलेदयम्।
मर्त्यलोके नरः सर्वो येन स्वं फलमश्नुते।। २२४.४६ ।। <br>
निर्दयः सर्वभूतेभ्यो नित्यमुद्वेगकारकः।
अपि कीटपतङ्गानामश्रण्यः सुनिर्घृणः।। २२४.४७ ।। <br>
एवं भूतो नरो देवि निरयं प्रतिपद्यते।
विपरीतस्तु धर्मात्मा स्वरूपेणाभिजायते।। २२४.४८ ।। <br>
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः।
यातनां निरये रौद्रां सकृच्छ्रां लभते नरः।। २२४.४९ ।। <br>
यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित्।
मनुष्यं लभते वाऽपि हीनायुस्तत्र जायते।। २२४.५० ।। <br>
यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित्।
मनुष्यं लभते वाऽपि हीनायुस्तत्र जायते।। २२४.५१ ।। <br>
पापेन कर्मणा देवि युक्तो हिंसादिभिर्यतः।
अहितः सर्वभूतानां हीनायुरुपजायते।। २२४.५२ ।। <br>
शुभेन कर्मणा देवि प्राणिघातविवर्जितः।
निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन।। २२४.५३ ।। <br>
न घातयति नो हन्ति घनन्तं नैवानुमोदते।
सर्वभूतेषु सस्नेहो यथाऽऽत्मनि तथा परे।। २२४.५४ ।। <br>
ईदृशः पुरुषो नित्यं देवि देवत्वमश्नुते।
उपपन्नान्सुखान्भोगान्सदाऽश्नाति मुदा युतः।। २२४.५५ ।। <br>
अथ चेन्मानुषे लोके कदाचिदुपपद्यते।
एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम्।।
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः।। २२४.५६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे उमामहेश्वरसंवादे धर्मनिरूपणं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः।। २२४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२२४" इत्यस्माद् प्रतिप्राप्तम्