"ब्रह्मपुराणम्/अध्यायः २२६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''मुनिमहेश्वरसंवादे वासुदेवमहिमवर्णनम्
 
'''व्यास उवाच
श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः।
हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजः।। २२६.१ ।। <br>
ये तत्राऽसन्मुनिवरास्त्रिपुरारेः समीपतः।
तीर्थयात्राप्रसङ्गेन गतास्तस्मिन्गिरौ द्विजाः।। २२६.२ ।। <br>
तेऽपि संपूज्य तं देवं शूलपाणिं प्रणम्य च।
पप्रच्छुः संशयं चैव लोकानां हितकाम्यया।। २२६.३ ।। <br>
'''मुनय ऊचुः
त्रिलोचन नमस्तेऽस्तु दक्षक्रतुविनाशन।
पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम्।। २२६.४ ।। <br>
संसारेऽस्मिन्महाघोरे भैरवे लोमहर्षणे।
भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः।। २२६.५ ।। <br>
येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात्।
ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः।। २२६.६ ।। <br>
'''महेश्वर उवाच
कर्मपाशनिबद्धानां नराणां दुःखभागिनाम्।
नान्योपायं प्रपश्यामि वासुदेवात्परं द्विजाः।। २२६.७ ।। <br>
वै पूजयन्ति तं देवं शङ्खचक्रगदाधरम्।
वाङ्मनःकर्मभिः सम्यक्ते यान्ति परमां गतिम्।। २२६.८ ।। <br>
किं तेषां जीवितेनेह पशुवच्छेष्टितेन च।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये।। २२६.९ ।। <br>
पिनाकिन्भगनेत्रघ्न सर्वलोनमस्कृत।
माहात्म्यं वासुदेवस्य श्रोतुमिच्छामि शंकर।। २२६.१० ।।
'''महेश्वर उवाच
पितामहादपि वरः शाश्वतः पुरुषो हरिः।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः।। २२६.११ ।। <br>
दशबाहुर्महातेजा देवातारिनिषूदनः।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः।। २२६.१२ ।। <br>
ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः।। २२६.१३ ।। <br>
ऋषयो देहसंभूतास्तस्य लोकाश्च शाश्वताः।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः।। २२६.१४ ।। <br>
सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च।। २२६.१५ ।। <br>
स हि देवदेवः साक्षा द्देवनाथः परंतपः।
सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः।। २२६.१६ ।। <br>
न तस्मात्परमं भूतं त्रिषु लोकेषु किंचन।
सनातनो महाभागो गोविन्द इव विश्रुतः।। २२६.१७ ।। <br>
स सर्वान्पार्थिवान्संख्ये घातयिष्यति मानदः।
सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः।। २२६.१८ ।। <br>
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः।
भुवने देवकार्याणि कर्तुं नायकवर्जितः।। २२६.१९ ।। <br>
नायकः सर्वभूतानां सर्वभूतनमस्कृतः।
एतस्य देवनाथस्य कार्यस्य च परस्य च।। २२६.२० ।। <br>
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च।
ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः।। २२६.२१ ।। <br>
सर्वा सुखं संस्थिताश्च शरीरे तस्य देवताः।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः।। २२६.२२ ।। <br>
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः।
उत्तमेन सुशीलेन शौचेन च दमेन च।। २२६.२३ ।। <br>
पराक्रमेण वीर्येण वपुषा दर्शनेन च।
आरोहणप्रमाणेन वीर्येणार्जवसंपदा।। २२६.२४ ।। <br>
आनृशंस्येन रूपेण बलेन च समन्वितः।
अस्त्रैः च समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः।। २२६.२५ ।। <br>
योगमायासहस्राक्षो विरूपाक्षो महामनाः।
वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः।। २२६.२६ ।। <br>
क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः।
भयहर्ता भयार्तानां मित्रानन्दविवर्धनः।। २२६.२७ ।। <br>
शरण्यः सर्वभूतानां दीनानां पालने रतः।
श्रुतवानथ संपन्नः सर्वभूतनमस्कृतः।। २२६.२८ ।। <br>
समाश्रितानामुपकृच्छत्रूणां भयकृत्तथा।
नीतिज्ञो नीतिसंपन्नो ब्रह्मवादी जितेन्द्रियः।। २२६.२९ ।। <br>
भवार्थमेव देवानां बुद्‌ध्या परमया युतः।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते।। २२६.३० ।। <br>
समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः।
अंशो नाम मनोः पुत्रो ह्मन्तर्धामा ततः परम्।। २२६.३१ ।। <br>
अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो द्विजा।। २२६.३२ ।। <br>
तस्य प्रचेतः प्रमुखा भविष्यन्ति दशाऽऽत्मजाः।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः।। २२६.३३ ।। <br>
दाक्षायण्यस्तथाऽऽदित्यो मनुरादित्यतस्ततः।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति।। २२६.३४ ।। <br>
बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति।
नहुषो भविता तस्माद्ययातिस्तस्य चाऽऽत्मजः।। २२६.३५ ।। <br>
यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्‌भविष्यति।
क्रोष्टुश्चैव महान्पुत्रो वृजीनीवान्भविष्यति।। २२६.३६ ।। <br>
वृजिनीवतश्च भविता उषङ्गरपराजितः।
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा।। २२६.३७ ।। <br>
तस्य त्ववरजः पुत्रः शुरो नाम भविष्यति।
तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम्।। २२६.३८ ।। <br>
यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः।
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः।। २२६.३९ ।। <br>
स्ववंशविस्तारकरं जनयिष्यति मानदम्।
वसुदेवमिति ख्यातं पुत्रमानकदुन्दुभिम्।। २२६.४० ।। <br>
तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति।
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः।। २२६.४१ ।। <br>
राज्ञो बद्धान्स सर्वान्वै मोक्षयिष्यति यादवः।
जरासंधं तु राजानं निर्जित्य गिरिगह्वरे।। २२६.४२ ।। <br>
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान्।
पृथिव्यामप्रतिहतो वीर्येणापि भविष्यति।। २२६.४३ ।। <br>
विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः।
शूरः संहननो भूतो द्वारकायां वसन्प्रभुः।। २२६.४४ ।। <br>
पालियिष्यति गां देवीं विनिर्जित्य दुराशयान्।
तं भवन्तः समासाद्य ब्राह्मणैर्हणैर्वरैः।। २२६.४५ ।। <br>
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम्।
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम्।। २२६.४६ ।। <br>
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान्।
दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा।। २२६.४७ ।। <br>
पितामहो वासुदेव इति वित्त तपोधनाः।
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति।। २२६.४८ ।। <br>
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति।
यस्तु तं मानवो लोके संश्रयिष्यति केशवम्।। २२६.४९ ।। <br>
तस्य कीर्तिर्यशश्चैव स्वर्गश्चैव भविष्यति।
धर्माणां देशिकः साक्षाद्‌भविष्यति स धर्मवान्।। २२६.५० ।। <br>
धर्मविद्भिः स देवेशो नमस्कार्यः सदाऽच्युतः।
धर्म एव सदा हि स्यादस्मिन्नभ्यर्चिते विभौ।। २२६.५१ ।। <br>
स हि देवो महातेजाः प्रजाहितचिकीर्षया।
धर्मार्थं पुरुषध्याघ्र ऋषिकोटीः ससर्ज च।। २२६.५२ ।। <br>
ताः सृष्टास्तेन विधिना पर्वते गन्धमादने।
सन्त्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः।। २२६.५३ ।। <br>
तस्मात्स वाग्ग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः।
वन्दितो हि स वन्देत मानितो मानयीत च।। २२६.५४ ।। <br>
दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत्।
अर्चितश्चार्तयेन्नित्यं स देवो द्विजसत्तमाः।। २२६.५५ ।। <br>
एवं तस्यानवद्यस्य विष्णोर्वै परमं तपः।
आदिदेवस्य महतः सज्जनाचरितं सदा।। २२६.५६ ।। <br>
भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः।
अभयेनानुरूपेण प्रपद्य तमनुव्रताः।। २२६.५७ ।। <br>
कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा।
यत्नवद्‌भिरुपस्थाय द्रष्टव्यो देवकीसुतः।। २२६.५८ ।। <br>
एष वै विहितो मार्गो मया वै मुनिसत्तमाः।
तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः।। २२६.५९ ।। <br>
महावराहं तं देवं सर्वलोकपितामहम्।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम्।। २२६.६० ।। <br>
तत्र च त्रितयं दृष्टं भविष्यति न संशयः।
समस्ता हि वयं देवास्तस्य देहे वसामहे।। २२६.६१ ।। <br>
तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः।
हली बल इति ख्यातो भविष्यति धराधरः।। २२६.६२ ।। <br>
त्रिशिरास्तस्य देवस्य दृष्टोऽनन्त इति प्रभोः।
सुपर्णो यस्य वीर्येण कश्यपस्याऽऽत्मजो बली।। २२६.६३ ।। <br>
अन्तं नैवाशकद्‌द्रष्टुं देवस्य परमात्मनः।
स च शेषो विचरते परया वै मुदा युतः।। २२६.६४ ।। <br>
अन्तर्वस्ति भोगेन परिरभ्य वसुंधराम्।
य एष विष्णुः सोऽनन्तो भगवान्वसुधाधरः।। २२६.६५ ।। <br>
यो रामः स हृषीकेशोऽयुतः सर्वधराधरः।
तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ।। २२६.६६ ।। <br>
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ।
एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः।।
तद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः।। २२६.६७ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे ऋषिमहेश्वरसंवादे षड़विंशत्यधिकद्विशततमोऽध्यायः।। २२६ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२२६" इत्यस्माद् प्रतिप्राप्तम्