"ब्रह्मपुराणम्/अध्यायः २२७" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''मुनिव्याससंवादे विष्णुपूजाकथनम्
 
'''मुनय ऊचुः
अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्‌भुतम्।
सर्वपापहरं पुण्यं धन्यं संसारनाशनम्।। २२७.१ ।। <br>
संपूज्य विधिवद्‌भक्त्या वासुदेवं महामुने।
कां गतिं यान्ति मनुजा वासुदेवार्चने रताः।। २२७.२ ।। <br>
किं प्राप्नुवन्ति ते मोक्षं किंवा स्वर्गं महामुने।
अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभय फलम्।। २२७.३ ।। <br>
छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम्।
छेत्ता नान्योऽस्ति लोकेऽस्मिंस्त्वदृते मुनिसत्तम।। २२७.४ ।। <br>
'''व्यास उवाच
साधु साधु मुनिश्रेष्ठा भवद्‌भिर्यदुदाहृतम्।
श्रृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम्।। २२७.५ ।। <br>
दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै।
किं पुनर्ये सद भक्त्या पूजयन्त्यच्युतं द्विजाः।। २२७.६ ।। <br>
न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः।
लभन्ते वैष्णवाः कामान्यानयान्वाञ्छन्ति दुर्लभान्।। २२७.७ ।। <br>
रत्नपर्वतमारुह्य नरो रत्नं यथाऽऽददेत्।
स्वेच्छया मुनिशार्दुलास्तथा कृष्णान्मनोरथान्।। २२७.८ ।। <br>
कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा।
गृहमाति पुरुषो विप्रास्तथा कृष्णान्मनोरथान्।। २२७.९ ।। <br>
श्रद्धया विधिवत्पूज्य वासुदेवं जगद्‌गुरुम्।
धर्मार्थाकाममोक्षाणां प्राप्नुवन्ति नराः फलम्।। २२७.१० ।। <br>
आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना।
प्राप्नुवन्ति नराः कामान्सुराणामपि दुर्लभान्।। २२७.११ ।। <br>
येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम्।
न तेषां दुर्लभ किंचिद्विद्यते भुवनत्रये।। २२७.१२ ।। <br>
धन्यास्ते पुरुषा लोके येऽर्चयन्ति सदा हरिम्।
सर्वपापहरं देवं सर्वकामफलप्रदम्।। २२७.१३ ।। <br>
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः।
संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम्।। २२७.१४ ।। <br>
तस्माच्छृणुध्वं मुनयो यत्पृच्छत ममानघाः।
प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम्।। २२७.१५ ।। <br>
त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम्।
जरामरणसंयुक्तं जलबुद्‌बुदसंनिभम्।। २२७.१६ ।। <br>
मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम्।
अस्थिस्थूणमेध्यं च स्नायुचर्मशिरान्वितम्।। २२७.१७ ।। <br>
कामगेन विमानेन दिव्यगन्धर्वनादिना।
तरुणादित्यवर्णेन किङ्किणीजालमालिना।। २२७.१८ ।। <br>
उपगीयमाना गन्धर्वैरप्सरोभिरलंकृताः।
व्रजन्ति लोकपालानां भवनं तु पृथक्पृथक्।। २२७.१९ ।। <br>
मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक्पृथक्।
भुवनानि पृथक्तेषां सर्वभोगैरलंकृताः।। २२७.२० ।। <br>
ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम्।
तत्र भुक्त्वा वरान्भोगान्दशमन्वन्तरं द्विजाः।। २२७.२१ ।। <br>
तस्माद्गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः।
विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान्।। २२७.२२ ।। <br>
भोगानादित्यलोकं तु तस्माद्यान्ति सुपूजिताः।
त्रिंशन्मन्वन्तरं तत्र भोगान्भुक्त्वाऽतिदैवतान्।। २२७.२३ ।। <br>
तस्माद्‌व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम्।
मन्वन्तराणां ते तत्र चत्वारिंशद्‌गुणान्वितम्।। २२७.२४ ।। <br>
कालं भुक्त्वा शुभान्भोगाञ्जरामरणवर्जिताः।
तस्मान्नत्रलोकं तु विमानैः समलंकृतम्।। २२७.२५ ।। <br>
व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलंकृताः।
मन्वन्तराणां पञ्चाशद्‌भूक्त्वा भोगान्यथेप्सितान्।। २२७.२६ ।। <br>
तस्माद्‌व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम्।
षष्टिमनवन्तरं यावत्तत्र भुक्त्वा सुदुर्लभान्।। २२७.२७ ।। <br>
भोगान्नानाविधान्विप्रा ऋग्द्‌व्यष्टकसमन्वितान्।
शक्रलोकं पुनस्तस्माद्‌गच्छन्ति सुरपूजिताः।। २२७.२८ ।। <br>
मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम्।
भोगानुच्चावचान्दिव्यान्मनसः प्रीतिवर्धनान्।। २२७.२९ ।। <br>
तस्माद्‌व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम्।
भुक्त्वा तत्रेप्सितान्भोगान्सर्वकामगुणान्वितान्।। २२७.३० ।। <br>
मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम्।
तस्मात्पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः।। २२७.३१ ।। <br>
मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम्।
इहाऽऽगत्य पुनस्तस्माद्विप्राणां प्रवरे कुले।। २२७.३२ ।। <br>
जायन्ते योगिनो विप्रा वेदाशास्त्रार्थपारगाः।
एवं सर्वेषु लोकेषु भुक्त्वा भोगान्यथेप्सितान्।। २२७.३३ ।। <br>
इहाऽऽगत्य पुनर्यान्ति उपर्युपरि च क्रमात्।
संभवे ते तु शतवर्षं द्विजोत्तमाः।। २२७.३४ ।। <br>
भुक्त्वा यथेप्सितान्भोगान्यान्ति लोकान्तरं ततः।
दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते।। २२७.३५ ।। <br>
तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद्‌व्रजन्ति ते।
गत्वा तत्राक्षयान्भोगान्भुक्त्वा सर्वगुणान्वितान्।। २२७.३६ ।। <br>
मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः।
गच्छन्ति भुवनं पश्चाद्वाराहस्य द्विजोत्तमाः।। २२७.३७ ।। <br>
दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः।
क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम्।। २२७.३८ ।। <br>
दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः।
तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः।। २२७.३९ ।। <br>
ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः।
क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च।। २२७.४० ।। <br>
तदन्ते वैष्णवं यान्ति पुरं सिद्धिनिषेवितम्।
क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च।। २२७.४१ ।। <br>
ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः।
तत्र स्थित्वा चिरं कालं वर्षकोटिशतान्बहून्।। २२७.४२ ।। <br>
नारायणपुरं यान्ति ततस्ते साधकेश्वराः।
भुक्त्वा भोगांश्च विविधान्वर्षकोट्यर्बुदानि च।। २२७.४३ ।। <br>
अनिरुद्धपुरं पश्चाद्दिव्यरूपा महाबलाः।
गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः।। २२७.४४ ।। <br>
तत्र कोटीसहस्राणि वर्षाणां च चतुर्दश।
तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः।। २२७.४५ ।। <br>
प्रद्युम्नस्य पुरं पश्चाद्‌गच्छन्ति विगतज्वराः।
तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम्।। २२७.४६ ।। <br>
स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः।
गच्छन्ति योगिनः पश्चाद्यत्र संकर्षणः प्रभुः।। २२७.४७ ।। <br>
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्सहस्रशः।
विशन्ति वासुदेवेति विरूपाख्ये निरञ्जने।। २२७.४८ ।। <br>
विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते।
तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः।। २२७.४९ ।। <br>
एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः।
मुक्तिं च मुनिशार्दुला वासुदेवार्चने रताः।। २२७.५० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे वैष्णवानां गतिख्यापनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः।। २२७ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२२७" इत्यस्माद् प्रतिप्राप्तम्