"ब्रह्मपुराणम्/अध्यायः २३४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''आत्यन्तिकलयनिरूपणम्
 
'''व्यास उवाच
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम्।। २३४.१ ।। <br>
आध्यात्मिकोऽपि द्विविधा शारीरो मानसस्तथा।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः।। २३४.२ ।। <br>
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा।। २३४.३ ।। <br>
तथाऽक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ।। २३४.४ ।। <br>
कामक्रोधभद्वेषलोभमोहविषादजः।
शोकासूयावमानेर्ष्यामात्सर्याभिभवस्तथा।। २३४.५ ।। <br>
मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः।। २३४.६ ।। <br>
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः।
सरीसृपाद्यैश्च नृणां जन्यते चाऽऽधिभौतिकः।। २३४.७ ।। <br>
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्‌भवः।
तापो द्विजवरश्रेष्ठाः कथ्यते चाऽऽधिदैविकः।। २३४.८ ।। <br>
गर्भजन्मजराज्ञानमृत्युनारकजं तथा।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः।। २३४.९ ।। <br>
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते।
उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः।। २३४.१० ।। <br>
अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः।
अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः।। २३४.११ ।। <br>
प्रसारणाकुञ्चनादौ नागा(ङ्गा)नां प्रभुरात्मनः।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः।। २३४.१२ ।। <br>
निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः।। २३४.१३ ।। <br>
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः।। २३४.१४ ।। <br>
अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः।
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः।। २३४.१५ ।। <br>
मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना।
विज्ञानभ्रंसमाप्नोति जातस्तु मुनिसत्तमाः।। २३४.१६ ।। <br>
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा।। २३४.१७ ।। <br>
कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः।
स्तनपानादिकाहारमवाप्नोति परेच्छया।। २३४.१८ ।। <br>
अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे।। २३४.१९ ।। <br>
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च।
बालभावे यदाप्नोति आधिभूतादिकानि च।। २३४.२० ।। <br>
अज्ञानतमसा छन्नो मूढान्तः करणो नरः।
न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः।। २३४.२१ ।। <br>
केन बन्धेन बद्धोऽहं कारणं किमकारणम्।
किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते।। २३४.२२ ।। <br>
को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेत वै कथम्।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत्।। २३४.२३ ।। <br>
एवं पशुसमैर्मूढैरज्ञानप्रभवं महत्।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः।। २३४.२४ ।। <br>
अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः।। २३४.२५ ।। <br>
नरकं कर्मणां लोपात्फलमाहुर्महर्षयः।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम्।। २३४.२६ ।। <br>
जराजर्जरदेहश्च शिथिलावयवः पुमान्।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः।। २३४.२७ ।। <br>
दूरप्रनष्टनयनो व्योमान्तर्गततारकः।
नासाविवरनिर्यातरोमपुञ्जश्चलद्वपुः।। २३४.२८ ।। <br>
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः।
उत्सन्नजठराग्नित्वादल्पाहारोल्पचेष्टितः।। २३४.२९ ।। <br>
कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः।
मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः।। २३४.३० ।। <br>
अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः।
तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम्।। २३४.३१ ।। <br>
सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः।
श्वासकासामयायाससमुद्‌भूतप्रजागरः।। २३४.३२ ।। <br>
अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी।
भृत्यात्मपुत्रदाराणामपमानपराकृतः।। २३४.३३ ।। <br>
प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः।। २३४.३४ ।। <br>
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम्।
संस्मरन्यौवने दीर्घं निःश्वसित्यतितापितः।। २३४.३५ ।। <br>
एवमादीनि दुःखानि जरायामनुभूय च।
मरणे यानि दुःखानि प्राप्नोति श्रृणु तान्यपि।। २३४.३६ ।। <br>
श्लथग्रीवाङ्‌घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः।
मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलन्वितः।। २३४.३७ ।। <br>
हिरण्यधान्यतयभार्याभृत्यगृहादिषु।
एते कथं भविष्यन्तीत्यतीवममताकुलः।। २३४.३८ ।। <br>
मर्मविद्‌भिर्महारोगैः क्रकचैरिव दारुणैः।
शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः।। २३४.३९ ।। <br>
परिवर्तमानताराक्षिहस्तपादं मुहुः क्षिपन्।
संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते।। २३४.४० ।। <br>
निरुद्धकण्ठदेशीऽपि उदानश्वासपीडितः।
तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा।। २३४.४१ ।। <br>
क्लेशादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः।
तापेन महात व्याप्तस्तृषा व्याप्तस्तथा क्षुधा।। २३४.४२ ।। <br>
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम्।
श्रृणुध्वं दर्शं यानि प्राप्यन्ते पुरुषैर्मृतैः।। २३४.४३ ।। <br>
याम्यकिंकरपाशादिग्रहणं दण्डताडनम्।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम्।। २३४.४४ ।। <br>
करम्भवालुकाविह्नियन्त्रशस्त्रादिभीषणे।
प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः।। २३४.४५ ।। <br>
क्रकचैःपीड्यमानानांमृ(मू)षायां चापि ध्माप्यताम्।
कुठारैः पाट्यमानानांभूमौ चापि निखन्यताम्।। २३४.४६ ।। <br>
शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम्।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम्।। २३४.४७ ।। <br>
क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे।
उच्चन्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः।। २३४.४८ ।। <br>
नरके यानि दुःखानि पापहेतूद्‌भवानि वै।
प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते।। २३४.४९ ।। <br>
न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः।
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः।। २३४.५० ।। <br>
पुनश्च गर्भो भवति जायते च पुनर्नरः।
गर्भे विलीयते भूयो जायमानोऽस्तमेति च।। २३४.५१ ।। <br>
जातमात्रश्च म्रियते बालभावे च यौवने।
यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते।। २३४.५२ ।। <br>
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति।
कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः।। २३४.५३ ।। <br>
क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम्।
इति संसारदुःखार्कतापतापितचेतसाम्।। २३४.५४ ।। <br>
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम्।
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः।। २३४.५५ ।। <br>
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः।
निरस्तातिशयाह्लादं सुखभावैकलक्षणम्।। २३४.५६ ।। <br>
भेषजं भगवत्प्राप्तिरेका चाऽऽत्यन्तिकी मता।
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः।। २३४.५७ ।। <br>
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते।। २३४.५८ ।। <br>
शब्दब्रह्माऽऽगममयं परं ब्रह्म विवेकजम्।
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम्।। २३४.५९ ।। <br>
यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम्।
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः।। २३४.६० ।। <br>
तदेतच्छ्रुयतामत्र संबन्धे गदतो मम।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्।। २३४.६१ ।। <br>
शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति।
द्वे विद्ये वेदितव्ये इति चाऽऽथर्वणी श्रुतिः।। २३४.६२ ।। <br>
परया ह्यक्षरप्राप्तिर्ऋग्वेदादिमयाऽपरा।
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम्।। २३४.६३ ।। <br>
अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम्।
वित्तं सर्वगतं नित्यं भूतयोनिमकारणम्।। २३४.६४ ।। <br>
व्याप्यं व्याप्यं यतः सर्वं तद्वै पश्यन्ति सूरयः।
तद्‌ब्रह्म परमं धाम तद्व्येयं मोक्षकाङ्‌क्षिभिः।।। २३४.६५ ।। <br>
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम्।
उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम्।। २३४.६६ ।। <br>
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति।
ज्ञानशक्तिबलवैश्वर्यवीर्यतेजांस्यशेषतः।। २३४.६७ ।। <br>
भगवच्छब्दवाच्यानि च स वाच्यो भगवानिति।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।। २३४.६८ ।। <br>
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः।
उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः।। २३४.६९ ।। <br>
नामाव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः।
भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत्।।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः।। २३४.७० ।। <br>
ससर्वभूतप्रकृतिर्गुणांश्च, दोषांश्च सर्वान्स(न)गुणो ह्यतीतः।
अतीतसर्वावरणोऽखिलात्मा, तेनाऽऽवृतं यद्‌भवनान्तरालम्।। २३४.७१ ।। <br>
समस्तकल्याणगुणात्मको हि, स्वशक्तिलेशादृतभूतसर्गः।
इच्छागृहीताभिमतोरुदेहः, संसाधिताशेषजगद्धितोऽसौ।। २३४.७२ ।। <br>
तेजोबलैश्वर्यमहावरोधः, स्ववीर्यशक्त्यादिगुणैकराशिः।
परः पराणां सकला न यत्र, क्लेशादयः सन्ति परापरेशे।। २३४.७३ ।। <br>
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता, समस्तशक्तिः परमेश्वराख्यः।। २३४.७४ ।। <br>
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम्।
संदृश्यते वाऽऽप्यथ गम्यते वा,तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्।। २३४.७५ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवाद आत्यन्तिकलयनिरूपणं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः।। २३४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३४" इत्यस्माद् प्रतिप्राप्तम्