"ब्रह्मपुराणम्/अध्यायः २३५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''योगाभ्यासनिरूपणम्
 
'''मुनय ऊचुः
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम्।
यं विदित्वाऽव्ययं तत्र युञ्जामः पुरुषोत्तमम्।। २३५.१ ।। <br>
श्रुत्वा स वचनं तेषां कुष्णद्वैपायनस्तदा।
अब्रवीत्परमप्रीतो योगी योगविदां वरः।। २३५.२ ।। <br>
योगं वक्ष्यामि भो विप्राः श्रृणुध्वं भवनाशनम्।
यमभ्यस्याऽऽप्नु याद्योगी मोक्षं परमदुर्लभम्।। २३५.३ ।। <br>
श्रुत्वाऽऽदौ योगशास्त्राणि गुरुमाराध्य भक्तितः।
इतिहासं पुराणं च वेदांश्चैव विचक्षणः।। २३५.४ ।
आहारं योगदोषांश्च देशकालं च बुद्धिमान्।
ज्ञात्वा समभ्यसेद्योगं निर्द्वद्वो निष्परिग्रहः।। २३५.५ ।। <br>
भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः।
यावकं कणपिण्याकमाहारं योगसाधनम्।। २३५.६ ।। <br>
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा।
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके।। २३५.७ ।। <br>
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे।
सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ।। २३५.८ ।। <br>
न चैत्ये न च वल्मीके सभये कूपसंनिधै।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित्।। २३५.९ ।। <br>
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः।। २३५.१० ।। <br>
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता।
ज्वरश्च जायते सद्यस्तद्वदज्ञानसंभवः।। २३५.११ ।। <br>
तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा।
धर्मार्थकाममोक्षणां शरीरं साधनं यतः।। २३५.१२ ।। <br>
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे।
शून्यागारे शुचौरम्ये चैकान्ते देवतालये।। २३५.१३ ।। <br>
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः।। २३५.१४ ।। <br>
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले।
नातिनीचे न चोच्छ्रिते निस्पृहः सत्यवाक्शुचिः।। २३५.१५ ।। <br>
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः।
सर्वद्वंद्वसहो धीरः समकायाङ्‌घ्रिमस्तकः।। २३५.१६ ।। <br>
नाभौ निधाय हस्तौ द्वौ शान्तः पद्‌मासने स्थितः।
संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः।। २३५.१७ ।। <br>
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः।
प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः।। २३५.१८ ।। <br>
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा।
संछाद्य निर्मलं शान्ते स्थितः संवृतलोचनः।। २३५.१९ ।। <br>
हृत्पद्‌मकोटरे लीनं सर्वव्यापि निरञ्जनम्।
युञ्जीत शान्ते स्थितः संवृतलोचनः।। २३५.२० ।। <br>
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत्।
क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित्।। २३५.२१ ।। <br>
मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम्।
संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता।। २३५.२२ ।। <br>
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते।
समाधौ योगयुक्तस्य तदाऽभ्येति परं पदम्।। २३५.२३ ।। <br>
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु।
भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति।। २३५.२४ ।। <br>
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम्।
प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः।। २३५.२५ ।। <br>
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः।
सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा।। २३५.२६ ।। <br>
इन्द्रियाणि न सेवेन वैराग्येण च योगवित्।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः।। २३५.२७ ।। <br>
न च पद्‌मासनाद्योगो न नासाग्रनिरीक्षणात्।
मनसश्चेन्द्रियाणां च संयोगो योग उच्यते।। २३५.२८ ।। <br>
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः।
संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ।। २३५.२९ ।। <br>
'''लोमहर्षण उवाच
श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन्।
व्यासं प्रशस्य संपूज्य पुनः प्रष्टुं समुद्यताः।। २३५.३० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगाभ्यासनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः।। २३५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३५" इत्यस्माद् प्रतिप्राप्तम्