"ब्रह्मपुराणम्/अध्यायः २३८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''गुणसर्जनकथनम्
 
'''व्यास उवाच
सृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति।
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः।। २३८.१ ।। <br>
स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान्।
ऊर्णनाभिर्यथा सूत्रं सृजते तद्‌गुणांस्तथा।। २३८.२ ।। <br>
प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते।
एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे।। २३८.३ ।। <br>
उभयं संप्रधार्यैतदध्यवस्येद्यथामति।
अनेनैव विधानेन भवेद्वै संशयो महान्।। २३८.४ ।। <br>
अनादिनिधनो ह्यात्मा तं बुद्‌ध्वा विहरेन्नरः।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः।। २३८.५ ।। <br>
इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम्।
अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः।। २३८.६ ।। <br>
तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः।
अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा।। २३८.७ ।। <br>
न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित्।
एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः।। २३८.८ ।। <br>
तां(तं)तु बुद्‌ध्वा नरः सर्गं भूतानामागतिं गतिम्।
समचेष्टश्च वै सम्यग्लभते शममुत्तमम्।। २३८.९ ।। <br>
एतद्‌द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः।
आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम्।। २३८.१० ।। <br>
त्वं बुद्‌ध्वा भवेद्‌बुद्धः किमन्यद्‌बुद्धलक्षणम्।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः।। २३८.११ ।। <br>
न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र।
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी।। २३८.१२ ।। <br>
लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते।
तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम्।। २३८.१३ ।। <br>
यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम्।
यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः।। २३८.१४ ।। <br>
'''मुनय ऊचुः
यस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन।
यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः।। २३८.१५ ।। <br>
'''व्यास उवाच
धर्मं च संप्रवक्ष्यामि पुराणमृषिभिः स्तुतम्।
विशिष्टं सर्वधर्मेभ्यः श्रृणुध्वं मुनिसत्तमाः।। २३८.१६ ।। <br>
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः।
सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान्।। २३८.१७ ।। <br>
मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते।। २३८.१८ ।। <br>
तानि सर्वाणि संधाय मनः षष्ठानि मेधया।
आत्मतृप्तः स एवाऽऽसीद्‌बहुचिन्त्यमचिन्तयन्।। २३८.१९ ।। <br>
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि।
तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम्।। २३८.२० ।। <br>
सर्वात्मानं महात्मानं विधूममिव पावकम्।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः।। २३८.२१ ।। <br>
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्।। २३८.२२ ।। <br>
एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम्।
अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति।। २३८.२३ ।। <br>
ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना।
दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः।। २३८.२४ ।। <br>
विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः।
परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः।। २३८.२५ ।। <br>
सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम्।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्।। २३८.२६ ।। <br>
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्।। २३८.२७ ।। <br>
अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम्।
प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः।। २३८.२८ ।। <br>
संसारसागरगमां योनिपातालदुस्तराम्।
आत्मजन्मोद्‌भवां तां तु जिह्‌वावर्तदुरासदाम्।। २३८.२९ ।। <br>
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः।
तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः।। २३८.३० ।। <br>
उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते।
उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः।। २३८.३१ ।। <br>
भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च।
अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा।। २३८.३२ ।। <br>
ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात्।
एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः।। २३८.३३ ।। <br>
धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः।
आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम्।। २३८.३४ ।। <br>
प्रयताय प्रवक्तव्यं हितायानुगताय च।
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्।। २३८.३५ ।। <br>
अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा।
नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम्।। २३८.३६ ।। <br>
अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम्।
यथा मतानि सर्वाणि तथैतानि यथा तथा।
कथितानि मया विप्रा भवन्ति न भवन्ति च।। २३८.३७ ।। <br>
यथा मतानि सर्वाणि तथैतानि यथा तथा।
कथितानि मया विप्रा भवन्ति न भवन्ति च।। २३८.३८ ।। <br>
तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन।
दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत्।। २३८.३९ ।। <br>
'''मुनय ऊचुः
मोक्षः पितामहेनोक्त उपायान्नानुपायतः।
तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने।। २३८.४० ।। <br>
'''व्यास उवाच
अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम्।
यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः।। २३८.४१ ।। <br>
घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता।
एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम्।। २३८.४२ ।। <br>
पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम्।
एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः।। २३८.४३ ।। <br>
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात्।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति।। २३८.४४ ।। <br>
अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम्।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्।। २३८.४५ ।। <br>
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्।
उपद्रवांस्तथा योगी हितजीर्णमिताशनात्।। २३८.४६ ।। <br>
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्।
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया।। २३८.४७ ।। <br>
आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात्।
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः।। २३८.४८ ।। <br>
कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः।
उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत्।। २३८.४९ ।। <br>
मौनेन बहुभाषां च शौर्येण च भयं जयेत्।
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा।। २३८.५० ।। <br>
ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः।
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा।। २३८.५१ ।। <br>
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्।। २३८.५२ ।। <br>
परित्यज्य निषेवेत यथावद्योगसाधनात्।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा।। २३८.५३ ।। <br>
शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः।
एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च।। २३८.५४ ।। <br>
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते।
धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः।। २३८.५५ ।। <br>
कामक्रोधौ वशे कृत्वा निर्विशेद्‌ब्रह्मणः पदम्।
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्।। २३८.५६ ।। <br>
अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः।।
तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः।। २३८.५७ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम अष्टात्रिंशदधिकद्विशततमोऽध्यायः।। २३८ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२३८" इत्यस्माद् प्रतिप्राप्तम्