"ब्रह्मपुराणम्/अध्यायः २४०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''सांख्यविधिनिरूपणम्
 
'''मुनय ऊचुः
सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता।
योगमार्गो यथान्यायं शिष्यायेह हितषिणा।। २४०.१ ।। <br>
सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्‌विदितं हि ते।। २४०.२ ।। <br>
'''व्यास उवाच
श्रृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम्।
विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः।। २४०.३ ।। <br>
यस्मिन्सुविभ्रामाः केचिद्‌दृश्यन्ते मुनिसत्तमाः।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला।। २४०.४ ।। <br>
ज्ञानेन परिसंख्याय सदोषान्विषयान्द्विजाः।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा।। २४०.५ ।। <br>
विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा।
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः।। २४०.६ ।। <br>
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा।
महर्षिविषयांश्चैव राजर्षिविषयांस्तथा।। २४०.७ ।। <br>
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च।
देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान्।।। २४०.८ ।। <br>
विषयांश्च प्रमाणस्य ब्रह्मणो विषयांतथा।
आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः।। २४०.९ ।। <br>
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः।
प्राप्तकाले च यद्‌दुःखं पततां विषयैषिणाम्।। २४०.१० ।। <br>
तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत्।
स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः।। २४०.११ ।। <br>
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः।
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः।। २४०.१२ ।। <br>
सांख्यज्ञाने च ये दोषांस्तथैव च गुणां तथा।
षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत्।। २४०.१३ ।। <br>
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा।
षड्गुणं च नभो ज्ञात्वा तपश्च त्रिगुणं महत्।। २४०.१४ ।। <br>
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः।
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु।। २४०.१५ ।। <br>
ज्ञानविज्ञानसंपन्नाः कारणैर्भावितात्मभिः।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्।। २४०.१६ ।। <br>
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च।
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च।। २४०.१७ ।। <br>
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम्।
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रिताः।। २४०.१८ ।। <br>
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथाऽनलम्।
अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः।। २४०.१९ ।। <br>
तेजो वायौ तु संयुक्तं वायुं नभसि चाऽऽश्रितम्।
नभो महति संयुक्तं तमो महसि संस्थितम्।। २४०.२० ।। <br>
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि।
सक्तमात्मानमीशे च देवे नारायणे तथा।। २४०.२१ ।। <br>
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित्।
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः।। २४०.२२ ।। <br>
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम्।
मध्यस्थमिव चाऽऽत्मानं पापं यस्मिन्न विद्यत।। २४०.२३ ।। <br>
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विष्यैषिणाम्।
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्।। २४०.२४ ।। <br>
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः।। २४०.२५ ।। <br>
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः।
सप्तधा तांस्तथा शेषासप्तधा विधिवत्पुनः।। २४०.२६ ।। <br>
प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान्।
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतपान्।। २४०.२७ ।। <br>
सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसंनिभान्।
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः।। २४०.२८ ।। <br>
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः।
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम्।। २४०.२९ ।। <br>
वैतरण्यां च यद्‌दुःखं पतितानां यमक्षये।
योनिषु च विचित्रासु संचारानशुभांस्तथा।। २४०.३० ।। <br>
जठरे चाशुभे वासं शोणितोदकभाजने।
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते।। २४०.३१ ।। <br>
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे।
शिरशतसमाकीर्णे नवद्वारे पुरेऽथ वै।। २४०.३२ ।। <br>
विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः।
तामसानां च जन्तूनां रमणीयानृतात्मनाम्।। २४०.३३ ।। <br>
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः।
गर्हिंतं महातामर्थे सांख्यानां विदितात्मनाम्।। २४०.३४ ।। <br>
उपप्लवांस्तथा घोराञ्शशिनस्तेजस्तथा।
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्।। २४०.३५ ।। <br>
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः।
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्।। २४०.३६ ।। <br>
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम्।
रागं मोहं च संप्राप्तं क्वचित्सत्त्वं समाश्रितम्।। २४०.३७ ।। <br>
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः।
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम्।। २४०.३८ ।। <br>
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः।
विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः।। २४०.३९ ।। <br>
गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान्।
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम्।। २४०.४० ।। <br>
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्।। २४०.४१ ।। <br>
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्।। २४०.४२ ।। <br>
जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः।। २४०.४३ ।। <br>
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्।
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक्।। २४०.४४ ।। <br>
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा।
क्षयं संवत्सराणां च मासानां च क्षयं तथा।। २४०.४५ ।। <br>
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्।
क्षय संवत्सराणां च मासानां च क्षयं तथा।। २४०.४६ ।। <br>
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च।। २४०.४७ ।। <br>
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः।
देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः।। २४०.४८ ।। <br>
?Bआत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान्।
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभाम्।। २४०.४९ ।। <br>
'''मुनय ऊचुः
कानुत्पातभवान्दोषान्पश्यति ब्रह्मवित्तम।
एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः।। २४०.५० ।। <br>
'''व्यास उवाच
पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः।
मार्गज्ञाः कापिलाः सांख्याः श्रृणुध्वं मुनिसत्तमाः।। २४०.५१ ।। <br>
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्।। २४०.५२ ।। <br>
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।
सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा।। २४०.५३ ।। <br>
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः।
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि।। २४०.५४ ।। <br>
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः।
अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम्।। २४०.५५ ।। <br>
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्।
तमः संभ्रमितं दृष्ट्वा वर्षबुद्‌बुदसंनिभम्।। २४०.५६ ।। <br>
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम्।
रजस्तमसि संमग्नं पङ्के द्विपमिवावशम्।। २४०.५७ ।। <br>
सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम्।
ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः।। २४०.५८ ।। <br>
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान्।
पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान्।। २४०.५९ ।। <br>
छित्त्वाऽऽमज्ञानशस्त्रेण तपोदण्डेन सत्तमाः।
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम्।। २४०.६० ।। <br>
व्याधिमत्युमहाघोरं महाभयमहोरगम्।
ततः कूर्मं रजोमीनं प्रज्ञया संतरन्त्युत।। २४०.६१ ।। <br>
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः।
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः।। २४०.६२ ।। <br>
हर्षसंघमहावेगं नानारससमाकुलम्।
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम्।। २४०.६३ ।। <br>
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम्।
अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः।। २४०.६४ ।। <br>
दानमुक्ताकरं घोरं शोणितोद्‌गारविद्रुमम्।
हसितोत्क्रुष्टनिर्घोषं नानाज्ञासुदुष्करम्।। २४०.६५ ।। <br>
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम्।
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम्।। २४०.६६ ।। <br>
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम्।
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम्।। २४०.६७ ।। <br>
मोक्षदुर्लभविषयं वाडवासुखसागरम्।
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः।। २४०.६८ ।। <br>
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः।
ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहतिरश्मिभिः।। २४०.६९ ।। <br>
पद्‌मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः।
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः।। २४०.७० ।। <br>
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान्।
सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः।। २४०.७१ ।। <br>
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान्।
स तान्वहति विप्रेन्द्रा नभसः परमां गतिम्।। २४०.७२ ।। <br>
नभो वहति लोकेशान्रजसः परमां गतिम्।
रजो वहति विप्रेन्द्राः सत्त्वस्य परमांगतिम्।। २४०.७३ ।। <br>
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम्।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना।। २४०.७४ ।। <br>
परमात्मानमासाद्य तद्‌भूता यतयोऽमलाः।
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः।। २४०.७५ ।। <br>
परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम्।
सत्यार्जवरतानां वै सर्वभूतदयावताम्।। २४०.७६ ।। <br>
'''मुनय ऊचुः
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः।
आजन्ममरणं वा ते रमन्ते तत्र वा न वा।। २४०.७७ ।। <br>
यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि।
त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम।। २४०.७८ ।। <br>
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन्।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे।। २४०.७९ ।। <br>
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज।
मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत्।। २४०.८० ।। <br>
'''व्यास उवाच
यथानायायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः।
बुधानामपि संमोहः प्रश्नेऽस्मिन्मुनिसत्तमाः।। २४०.८१ ।। <br>
अत्रापि तत्त्वं परमं श्रृणुध्वं वचनं मम।
बुद्धिश्च परमा यत्र कपिलानां महात्मनाम्।। २४०.८२ ।। <br>
इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः।
करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः।। २४०.८३ ।। <br>
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु।
विनश्यन्ति न संदेहो वेला इव महार्णवे।। २४०.८४ ।। <br>
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः।। २४०.८५ ।। <br>
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः।
बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः।। २४०.८६ ।। <br>
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि।
अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव।। २४०.८७ ।। <br>
इन्द्रियाणि ह सर्वाणि स्वस्थानेष्वेव सर्वशः।
आक्रम्य गतयः सूक्ष्माव(श्च)रत्यात्मा न संशयः।। २४०.८८ ।। <br>
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः।। २४०.८९ ।। <br>
गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा।
गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः।। २४०.९० ।। <br>
अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि।
सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः।। २४०.९१ ।। <br>
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे।
शिष्या इवमहात्मानमिन्द्रियाणि च तं द्विजाः।। २४०.९२ ।। <br>
प्रकृतिं चाप्यतिक्रम्य सुद्धं सूक्ष्मं परात्परम्।
नारायणं महात्मानं निर्विकारं परात्परम्।। २४०.९३ ।। <br>
विमुक्तं सर्वपापेक्ष्यः प्रविष्टं च ह्यनामयम्।
परमात्मानमगुणं निर्वृतं तं च सप्तमाः।। २४०.९४ ।। <br>
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भोः द्विजाः।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः।। २४०.९५ ।। <br>
शक्यं वाऽल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा।
एवमुक्तेन विप्रेन्द्राः सांख्य योगेन मोक्षिणीम्।। २४०.९६ ।। <br>
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम्।
ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते।। २४०.९७ ।। <br>
अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम्।
अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम्।। २४०.९८ ।। <br>
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम्।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः।। २४०.९९ ।। <br>
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः।। २४०.१०० ।। <br>
सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः।
ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम्।। २४०.१०१ ।। <br>
प्रर्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः।
सम्यगुक्तास्तथा योगाः सांख्याश्चामितदर्शनाः।। २४०.१०२ ।। <br>
अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः।
अभिज्ञानानि तस्याऽऽहुर्महान्ति मुनिसत्तमाः।। २४०.१०३ ।। <br>
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः।
अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते।। २४०.१०४ ।। <br>
ज्ञानं महद्वै महतश्च विप्रा, वेदेषु सांख्येषु तथैव योगे।
यच्चापि दृष्टं विधिवत्पुराणे, सांख्यागतं तन्निखिलं मुनीन्द्राः।। २४०.१०५ ।। <br>
यच्चेतिहासेषु महत्सु दृष्टं, यथार्थशास्त्रेषु विशिष्टदृष्टम्।
ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महामुनीन्द्राः।। २४०.१०६ ।। <br>
समस्तदृष्टं परमं बलं च, ज्ञानं च मोक्षश्च यथावदुक्तम्।
तपांसि सूक्ष्माणि च यानि चैव, सांख्यं यथावद्विहितानि विप्राः।। २४०.१०७ ।। <br>
विपर्ययं तस्य हितं सदैव, गच्छन्ति सांख्याः सततं सुखेन।
तांश्चापि संधार्य ततः कृतार्थाः, पतन्ति विप्रायतनेषु भूयः।। २४०.१०८ ।। <br>
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश्चापि च योगसांख्याः।
अतोऽधिकं तेऽभिरता महार्हे, साख्ये द्विजा भो इह शिष्टजुष्टे।। २४०.१०९ ।। <br>
तेषां तु तिर्यग्गमनं हि दृष्टं, नाधो गतिः पापकृतां निवासः।
न वा प्रधाना अपि ते द्विजातयो, ये ज्ञानमेतन्मुनयो न सक्ताः।। २४०.११० ।। <br>
सांख्यां विशालं परमं पुराणं, महार्णवं विमलमुदारकान्तम्।
कृत्स्नं हि सांख्या मुनया महात्मनारायणे धारयथाप्रमेयम्।। २४०.१११ ।। <br>
एतन्मयोक्तं परमं हि तत्त्वं, नारायणाद्‌विश्वमिदं पुराणम्।
स सर्गकाले च करोति सर्गं, संहारकाले च हरेत भूयः।। २४०.११२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे सांख्‌यविधिनिरूपणं नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः।। २४० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४०" इत्यस्माद् प्रतिप्राप्तम्