"ब्रह्मपुराणम्/अध्यायः २४१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणम्
 
'''मुनय ऊचुः
किं तदक्षरमित्युक्तं यस्मान्नाऽऽवर्तते पुनः।
किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः।। २४१.१ ।। <br>
अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव।। २४१.२ ।। <br>
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः।। २४१.३ ।। <br>
तदेतच्छ्रोतुमिच्छास्त्वत्तः सर्वं महामते।
न तृप्तिमधिगच्छामः श्रृण्वन्तोऽमृतमुत्तमम्।। २४१.४ ।। <br>
'''व्यास उवाच
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम्।
वसिष्ठस्य च संवादं करालजनकस्य च।। २४१.५ ।। <br>
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्।। २४१.६ ।। <br>
परमात्मनि कुशलमध्यात्मगतिनिश्चयम्।
मैत्रावरुणमिमासीनमभिवाद्य कृताञ्जलिः।। २४१.७ ।। <br>
स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम्।
पप्रच्छर्षिवरं राजा करालजनकः पुरा।। २४१.८ ।। <br>
करालजनक उवाच
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम्।
यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः।। २४१.९ ।। <br>
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम्।। २४१.१० ।। <br>
'''वसिष्ठ उवाच
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ।। २४१.११ ।। <br>
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम्।
दशकल्पशतावर्तंमहस्तद्‌ब्राह्मुच्यते।। २४१.१२ ।। <br>
रात्रिश्चैतावती राजन्यस्यन्ते प्रतिबुध्यते।
सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम्।। २४१.१३ ।। <br>
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम।। २४१.१४ ।। <br>
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्।
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।। २४१.१५ ।। <br>
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति।
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः।। २४१.१६ ।। <br>
महानिति च योगेषु विरिञ्चिरिति चाप्यथ।
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः।। २४१.१७ ।। <br>
विचित्ररूपो विश्वात्मा एकाक्षर इति श्रुतः।
धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना।। २४१.१८ ।। <br>
तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना।। २४१.१९ ।। <br>
प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम्।
अहंकारं महातेजाः प्रजापतिनमस्कृतम्।। २४१.२० ।। <br>
अव्यक्ताद्‌व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम्।
महान्तं चाप्यहंकारमविद्यासर्ग एव च।। २४१.२१ ।। <br>
अचरश्च चरश्चैव समुत्पन्नौ तथैकतः।
विद्याऽविद्योति विख्याते श्रुतिशास्त्रानुचिन्तकैः।। २४१.२२ ।। <br>
भूतसर्गमहंकारत्तृतीयं विद्धि पार्थिव।
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम्।। २४१.२३ ।। <br>
वायुर्ज्योतिरथाऽऽकाशमापोऽथ पृथिवी तथा।
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च।। २४१.२४ ।। <br>
एवं युगपदुत्पन्नं दशवर्गमसंशयम्।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत्।। २४१.२५ ।। <br>
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्।
वाग्हस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च।। २४१.२६ ।। <br>
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च।
संभूतानीह युगपन्मनसा सह पार्थिव।। २४१.२७ ।। <br>
एषा तत्त्वचतुर्विंशा सर्वाऽऽकृतिः प्रवर्तते।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः।। २४१.२८ ।। <br>
एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम्।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे।। २४१.२९ ।। <br>
सयक्षभूतगन्धर्वे सकिंनरमहोरगे।
सचारणपिशाचे वै सदेवर्षिनिशाचरे।। २४१.३० ।। <br>
सदंशकीटमशके सपूतिकृमिमूषके।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे।। २४१.३१ ।। <br>
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह।
या च मूर्तिश्च यत्किंचित्सर्वत्रैतन्निदर्शनम्।। २४१.३२ ।। <br>
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः।
स्थानं देहवतामासीदित्येवनुशुश्रुम।। २४१.३३ ।। <br>
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः।
अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम्।। २४१.३४ ।। <br>
ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत्।
जगन्मोहात्मकं चाऽऽहुरव्यक्ताद्‌व्यक्तसंज्ञकम्।। २४१.३५ ।। <br>
महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम्।
कथितं ते महाराज यस्मान्नाऽऽवर्तते पुनः।। २४१.३६ ।। <br>
पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः।
सत्त्वसंश्रयणात्तत्वं सत्त्वमाहुर्मनीषिणः।। २४१.३७ ।। <br>
यदमूर्तिः सृजद्‌व्यक्तं तन्मूर्तिमधितिष्ठति।
चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः।। २४१.३८ ।। <br>
स एव हृदि सर्वासु मूर्तिष्वातिष्ठताऽऽत्मवान्।
चेतयंश्चेतनीं नित्यं सर्वमूर्तिरमूर्तिमान्।। २४१.३९ ।। <br>
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः।। २४१.४० ।। <br>
एवमेष महात्मा च सर्गप्रलयकोटिशः।
विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान्।। २४१.४१ ।। <br>
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात्।। २४१.४२ ।। <br>
सहवासनिवासत्वाद्‌बालोऽहमिति मन्यते।
योऽहं न सोऽहमित्युक्ते गुणानेवानुवर्तते।। २४१.४३ ।। <br>
तमसा तामसान्भावन्विविधान्प्रतिपद्यते।
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंक्षयात्।। २४१.४४ ।। <br>
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु।
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु।। २४१.४५ ।
तामसा निरयं यान्ति राजसा मानुषानथ।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः।। २४१.४६ ।। <br>
निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात्।
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः।। २४१.४७ ।। <br>
एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते।। २४१.४८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणं नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः।। २४१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१" इत्यस्माद् प्रतिप्राप्तम्