"ब्रह्मपुराणम्/अध्यायः २४६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अस्य श्रवणपठनकर्तॄणां फलप्राप्तिकथनम्
 
'''लोमर्हषण उवाच
एवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा।
दसाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः।। २४६.१ ।। <br>
पूर्णमस्तमलैः शुद्धैर्नानाशास्त्रसमुच्चयैः।
जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम्।। २४६.२ ।। <br>
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम्।
श्रावयित्वा यथान्यायं विरराम महामतिः।। २४६.३ ।। <br>
तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम्।
आद्यं ब्राह्मविधानं च सर्ववाञ्छाफलप्रदम्।। २४६.४ ।। <br>
हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः।
प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम्।। २४६.५ ।। <br>
अहो त्वया मुनश्रेष्ठ पुराणं श्रुतिसंमितम्।
सर्वाभिप्रेतफलदं सर्वपापहरं परम्।। २४६.६ ।। <br>
प्रोक्तं श्रुतं तथाऽस्माभिर्विचित्रपदमक्षरम्।
नतेऽस्त्यविदितं किंचित्त्रिषु लोकेषु वै प्रभो।। २४६.७ ।। <br>
सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः।
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम्।। २४६.८ ।। <br>
येन त्वया तु वेदार्था भारते प्रकटीकृताः।
कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने।। २४६.९ ।। <br>
अधीत्य चुरो वेदान्साङ्गान्व्याकरणानि च।
कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः।। २४६.१० ।। <br>
नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र।
येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः।। २४६.११ ।। <br>
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः।
ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः।। २४६.१२ ।। <br>
एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः।
जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम्।। २४६.१३ ।। <br>
तथा मया मुनिश्रेष्ठा कथितं हि सनातनम्।
पुराणं सुमहापुण्यं सर्वपापप्रणाशनम्।। २४६.१४ ।। <br>
यथा भवद्भिः पृष्टोऽहं संप्रश्नं द्विजसत्तमाः।
व्यासप्रसादात्तत्सर्वं मया संपरिकीर्तितम्।। २४६.१५ ।। <br>
इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः।
धनसौख्यप्रदं नणां पवित्रं पापनाशनम्।। २४६.१६ ।। <br>
तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः।
श्रोतव्यं सुप्रयत्नेन सम्यक्श्रेयोभिकाङ्क्षिभिः।। २४६.१७ ।। <br>
प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे।
वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात्।। २४६.१८ ।। <br>
यं यं काममभिध्यायञ्शुणोति पुरुषः शुचिः।
तं तं काममवाप्नोति नरो नास्त्यत्र संशयः।। २४६.१९ ।। <br>
पुराणं वैष्णवं त्वेतत्सर्वकिल्विषनाशनम्।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम्।। २४६.२० ।। <br>
एतद्वो यन्मयाऽऽख्यातं पुराणं वेदसंमितम्।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापाराशिः प्रणश्यति।। २४६.२१ ।। <br>
प्रयागे गुष्करे चैव कुरुक्षेत्रे तथाऽर्बुदे।
उपोष्य यदावाप्नोति तदस्य श्रवणान्नरः।। २४६.२२ ।। <br>
यदग्निहोत्रे सुहुते वर्षे नाऽऽप्नोति वै फलम्।
महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत्।। २४६.२३ ।। <br>
यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले।
मथुरायां हरिं दुष्ट्वा प्राप्नोति पुरुषः फलम्।। २४६.२४ ।। <br>
तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात्।
पुराणेऽस्य हितो(?)विप्राः केशवार्पितमानसः।। २४६.२५ ।। <br>
यत्फलं क्रि(श्रि)यमलोक्य पुरुषोऽथ लभेन्नरः।
तत्फलं समवाप्नोति यः पठेच्छृणुयादपि।। २४६.२६ ।। <br>
इदं यः श्रद्धया नित्यं पुराणं वेदसंमितम्।
यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः।। २४६.२७ ।। <br>
श्रावयेद्‌ब्राह्मणो यस्तु सदा पर्वसु संयतः।
एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति।। २४६.२८ ।। <br>
इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम्।
बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम्।। २४६.२९ ।। <br>
त्रिसंध्यं यः पठेद्विद्वाञ्श्रद्धया सुममाहितः।
इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत्।। २४६.३० ।। <br>
रोगार्तो मुच्यते रोगाद् बद्धो मुच्यते बन्धनात्।
भयाद्विमुच्यते भीत आपदापन्न आपदः।। २४६.३१ ।। <br>
जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम्।
धर्मं चार्थं च कामं च मोक्षं तु लभते नरः।। २४६.३२ ।। <br>
यान्यान्कामानभिप्रेत्य पठेत्प्रतमानसः।
तांस्तन्सर्वानवाप्नोति पुरुषो नात्र संशयः।। २४६.३३ ।। <br>
यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं,विष्णुं सततं शृणोति वरदं भक्त्येकचित्तः शुचिः।
भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं, पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः।। २४६.३४ ।। <br>
तस्माद्विप्रवरैः स्मधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्तद्वत्क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा।
वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः श्रोतव्यं त्विदमुत्तमं बहुफलं धर्माथमोक्षप्रदम्।। २४६.३५ ।। <br>
धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम्।। २४६.३६ ।। <br>
धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति।
आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः।। २४६.३७ ।। <br>
धर्मोऽत्र मातापितरौ नरस्य, धर्मः सखा चात्र परे च लोके।
त्राता च धर्मस्त्विह मोक्षदश्च, धर्मादृते नास्ति तु किंचिदेव।। २४६.३८ ।। <br>
इदं रहस्यं श्रेष्ठं च पुराणं वेदसंमितम्।
न देयं दुष्टमतये नास्तिकाय विशेषतः।। २४६.३९ ।। <br>
इदं मयोक्तं प्रवरं पुराणं, पापापहं धर्मविवर्धनं च।
श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि।। २४६.४० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे रोमहर्षणमुनिसंवादे पुराणप्रशंसनं नाम षट्‌चत्वारिंशदधिकद्विशततमोऽध्यायः।। २४६ ।। <br>
समाप्तमिदमादिब्राह्मभिधं महापुराणम्
ॐतत्सद्‌ब्रह्‌मार्पणमस्तु।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४६" इत्यस्माद् प्रतिप्राप्तम्