"ब्रह्मपुराणम्/अध्यायः १२९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''इन्द्रतीर्थवर्णनम्
 
'''ब्रह्मोवाच
इन्द्रतीर्थमिति ख्यातं तत्रैव च वृषाकपम्।
फेनायाः संगमो यत्र हनूमतं तथैव च।। १२९.१ ।। <br>
अब्जकं चापि यत्प्रोक्तं यत्र देवस्त्रिविक्रमः।
तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम्।। १२९.२ ।। <br>
तत्र वृत्तान्यथाऽऽख्यास्ये गङ्गाया दक्षिणे तटे।
इन्द्रश्वरं चोत्तरे च श्रृणु भक्त्या यतव्रतः।। १२९.३ ।। <br>
नमुचिर्बलवानासीदिन्द्रशत्रुर्मदोत्कटः।
तस्येन्द्रेणाभवद्युद्धं फेनेनेन्द्रोऽहरच्छिरः।। १२९.४ ।। <br>
अपां च नमुचेः शत्रोस्तत्फेनवज्ररूपधृक्।
शिरश्छित्वा तच्च फेनं गङ्गाया दक्षिणे तटे।। १२९.५ ।। <br>
न्यपतद्‌भूमिं भित्त्वा तु रसातलमथाऽऽविशत्।
रसातलभवं गाङ्गं वारि यद्विश्वपावनम्।। १२९.६ ।। <br>
वज्रादिष्टेन मार्गेण व्यागमद्‌भूमिमण्डलम्।
तज्जलं फेननाम्ना तु नदी फेनेति गद्यते।। १२९.७ ।। <br>
तस्यास्तु संगमः पुण्यो गङ्गया लोकविश्रुतः।
सर्वपापक्षयकरो गङ्गायमुनयोरिव।। १२९.८ ।। <br>
हनूमदुपमाता वै यत्राऽऽप्लवनमात्रतः।
मार्जारत्वादभून्मुक्ता विष्णुगङ्गाप्रसादतः।। १२९.९ ।। <br>
मार्जारं चेति तत्तीर्थं पुरा प्रोक्तं मया तव।
हनूमतं च तत्प्रोक्तं तत्राऽऽख्यानं पुरोदितम्।। १२९.१० ।। <br>
वृषाकपं चाब्जकं च तत्रेदं प्रयतः श्रृणु।
हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली।। १२९.११ ।। <br>
तपस्तप्त्वा सुरैः सर्वैरजेयोऽभूत्सुदारुणः।
तस्यापि बलवान्पुत्रो देवानां दुर्जयः सदा।। १२९.१२ ।। <br>
महाशनिरिति ख्यातस्तस्य भार्या पराजिता।
तेनेन्द्रस्याभवद्युद्धं बहुकालं निरन्तरम्।। १२९.१३ ।। <br>
महाशनिर्महीवीर्यः सततं रणमूर्धनि।
जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत्।। १२९.१४ ।। <br>
बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा।
विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत्।। १२९.१५ ।। <br>
महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः।
शचीकान्तं तले स्थाप्य तस्य रक्षामथाकरोत्।। १२९.१६ ।। <br>
महाशनिर्हरिं जित्वा जेतुं वरुणमभ्यगात्।
वरुणोऽपि महाबुद्धिः प्रादात्कन्यां महाशनेः।। १२९.१७ ।। <br>
उदधिं स्वालयं प्रादाद्वरुणस्तु महाशनेः।
तयोश्च सख्यमभवद्वरुणस्य महाशनेः।। १२९.१८ ।। <br>
वारुणी चापि या कन्या सा प्रियाऽभून्महाशनेः।
वीर्येण यशसा चापि शौर्येण च बलेन च।। १२९.१९ ।। <br>
महाशनिर्महादैत्यस्त्रैलोक्ये नोपमीयते।
निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन्।। १२९.२० ।। <br>
'''देवा ऊचुः
विष्णुरेवेन्द्रदाता स्याद्दैत्यहन्ता स एव च।
मन्त्रदृग्वा स एव स्यादिन्द्रं चान्यं करिष्यति।। १२९.२१ ।। <br>
'''ब्रह्मोवाच
एवं संमन्त्र्य ते देवा विष्णोर्मन्त्रं न्यवेदयन्।
ममावध्यो महादैत्यो महाशनिरिति ब्रुवन्।। १२९.२२ ।। <br>
प्रायाद्वारीश्वरं विष्णुः श्वशुरं वरुणं तदा।
केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम्।। १२९.२३ ।। <br>
तथा त्वयैतत्कर्तव्यं यथाऽऽयाति पुरंदरः।
तद्विष्णुवचनाच्छीघ्रं ययौ जलपतिर्मुने।। १२९.२४ ।। <br>
सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम्।
अतिसंमानितस्तेन जामात्रा वरुणः प्रभुः।। १२९.२५ ।। <br>
पप्रच्छाऽऽगमनं दैत्यो विनयाच्छ्वशुरं तदा।
वरुणः प्राह तं दैत्यं यदागमनकारणम्।। १२९.२६ ।। <br>
'''वरुण उवाच
इन्द्रं देहि महाबाहो यस्त्वया निर्जितः पुरा।
बद्धं रसातलस्थं तं देवानामधिपं सखे।। १२९.२७ ।। <br>
अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन्।
बद्‌ध्वा विमोक्षणं शत्रोर्महते यशसे सताम्।। १२९.२८ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्ता कथंचित्स दैत्येशो वरुणाय तम्।
प्रादादिन्द्रं शचीकान्तं वारणेन समन्वितम्।। १२९.२९ ।। <br>
स दैत्यमध्येऽतिविराजमानो, हरिं तदोवाच जलेशसंनिधौ।
संपूज्य चैवाथ महापचारैर्महाशनिर्मघवन्तं बभाषे।। १२९.३० ।। <br>
'''महाशनिरुवाच
केन त्वमिन्द्रोऽद्य कृतोऽसि केन, वीर्यं तवेदृग्बहु भाषसे च।
त्वं संगरे शत्रुभिर्बाध्यसे च, तथाऽपि चेन्द्रो भवसीति चित्रम्।। १२९.३१ ।। <br>
अथापि बद्धा पुरुषेण काचित्तस्याः पतिस्तां मोचयतीति युक्तम्।
स्त्रिंयोऽस्वतन्त्राः पुरुषप्रधानास्त्वं, वै पुमान्भविता शक्र साधो।। १२९.३२ ।। <br>
बद्धो मया संगरे वाहनेन, क्वाप्यस्त्रं ते वज्रमुद्दामशक्ति।
चिन्तारत्नं नन्दनं योषितस्ता, यशो बलं देवराजोपभोग्यम्।।
सर्वं हित्वा(त्वं)किंतु मुक्तो जलेशादाकाङ्क्षसे जीवितं धिक्तवेदम्।। १२९.३३ ।। <br>
तज्जीवनं यत्तु यशोनिधानं, स एव मृत्युर्यशसो यद्विरोधि।
एवं जानञ्शक्र कथं जलेशान्मुक्तिं प्राप्तो नैव लज्जां भजेथाः।। १२९.३४ ।। <br>
त्रिविष्टपस्थः परवेष्टितः सन्सर्वैः सुरैः कान्तया वीज्यमानः।
संस्तूयमानश्च तथाऽऽप्सरोभिर्नूनं लज्जा ते बिभेतीति मन्ये।। १२९.३५ ।। <br>
त्वं वृत्रहा नमुचेश्चापि हन्ता, पुरां भेत्ता गोत्रभिद्वज्रबाहुः।
एवं सुरास्तवां परिपूजयन्तीत्यतो जिष्णो सर्वमेतत्त्यजस्व।। १२९.३६ ।। <br>
विकारमाप्याप्यहितोद्‌भवं ये, जीवन्ति लोकाननुसंविशन्ति।
भवादृशां दुश्चयवनाब्जजन्मा, कथं न हृद्‌भेदमवाप कर्ता।। १२९.३७ ।। <br>
'''ब्रह्मोवाच
एवमुक्त्वा तु दैत्येशो वरुणाय महात्मने।
प्रादादिन्द्रं पुनश्चेदं वचनं तदभाषत।। १२९.३८ ।। <br>
'''महाशनिरुवाच
अद्य प्रभृत्यसौ शिष्य इन्द्रः स्याद्वरुणो गुरुः।
श्वशुरो मम येन त्वं मुक्तिमाप्तोऽसि वासव।। १२९.३९ ।। <br>
तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति।
नो चेद्‌बद्‌ध्वा पुनस्त्वां वै क्षेप्स्ये चैव रसातलम्।। १२९.४० ।। <br>
'''ब्रह्मोवाच
एवं निर्भर्त्स्य तं शक्रं हसंश्चापि पुनः पुनः।
अब्रवीद्‌गच्छ गच्छेति वरुणं चानुमन्यतु।। १२९.४१ ।। <br>
स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः।
पौलोम्यां प्राह तत्सर्वं यत्तच्छत्रुपराभवम्।। १२९.४२ ।। <br>
'''इन्द्र उवाच
एवमुक्तः कृतश्चैव शत्रुणाऽहं वरानने।
निर्वापयामि येन स्वमात्मानं सुभगे वद।। १२९.४३ ।। <br>
'''इन्द्राण्युवाच
दानवानामथोद्‌भूतिं शक्र मायां पराभवम्।
वरदानं तथा मृत्युं जानेऽहं बलसूदन।। १२९.४४ ।। <br>
तस्माद्यस्मात्तस्य मृत्युरथवापि पराभवः।
जायेत श्रृणु तत्सर्वं वक्ष्येऽहं प्रीतये तव।। १२९.४५ ।। <br>
हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली।
तस्मान्मम स्यात्स भ्राता वरदानाच्च दर्पितः।। १२९.४६ ।। <br>
ब्रह्माणं तोषयामास तपसा नियमेन च।
ईदृशं बलमापन्नं तपसा किं न सिध्यति।। १२९.४७ ।। <br>
तस्मात्त्वया चित्तरागो विस्मयो वा कथंचन।
न कार्यः श्रृणु तत्रेदं कार्यं यत्तु क्रमागतम्।। १२९.४८ ।। <br>
'''ब्रह्मोवाच
एवमुक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता।। १२९.४९ ।। <br>
'''इन्द्राण्युवाच
नासाध्यमस्ति तपसो नासाध्यं यज्ञकर्मणः।
नासाध्यं लोकनाथस्य विष्णोर्भक्त्या हरस्य च।। १२९.५० ।। <br>
पुनश्चेदं मया कान्त श्रुतमस्त्यतिशोभनम्।
स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप।। १२९.५१ ।। <br>
तस्माद्‌भूमेस्तथा चापां नासाध्यं विद्यते प्रभो।
तपो वा यज्ञकर्मादि ताभ्यामेव यतो भवेत्।। १२९.५२ ।। <br>
तत्रापि तीर्थभूता तु या भूमिस्तां व्रजेद् भवान्।
तत्र विष्णुं शिवं पूज्य सर्वान्कामानवाप्स्यसि।। १२९.५३ ।। <br>
श्रुतमस्ति पुनश्चेदं स्त्रियो याश्च पतिव्रताः।
ता एव सर्वं जानन्ति धृतं ताभिश्चाराचरम्।। १२९.५४ ।। <br>
पृथिव्यां सारभूतं स्यात्तन्मध्ये दण्डकं वनम्।
तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो।। १२९.५५ ।। <br>
विष्णुं वा जगतामीशं दीनार्तार्तिहरं विभुम्।
अनाथानामिह नृणां मज्जतां दुःखसागरे।। १२९.५६ ।। <br>
हरो हरिर्वा गङ्गा वा क्वाप्यन्यच्छरणं नहि।
तस्मात्सर्वप्रयत्नेन तोषयैतान्समाहितः।। १२९.५७ ।। <br>
भक्त्या स्तोत्रैश्च तपसा कुरु चैव मया सह।
ततः प्राप्स्यसि कल्याणमीशविष्णुप्रसादजम्।। १२९.५८ ।। <br>
अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः।
ज्ञात्वा शतगुणां तत्स्याद्भार्यया च तदक्षयम्।। १२९.५९ ।। <br>
पुंसः सर्वेषु कार्येषु भार्येवेह सहायिनी।
स्वल्पानामपि कार्याणां नहि सिद्धिस्तया विना।। १२९.६० ।। <br>
एकेन यत्कृतं कर्म तस्मादर्धफलं भवेत्।
जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत्।। १२९.६१ ।। <br>
तस्मादेतत्सुविदितमर्धो जाया इति श्रुतेः।
श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठाऽस्ति गौतमी।। १२९.६२ ।। <br>
अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी।
तस्माद्‌गच्छ मया तत्र कुरु पुण्यं महाफलम्।। १२९.६३ ।। <br>
ततः शत्रून्निहत्याऽऽजौ महत्सुखमवाप्स्यसि।। १२९.६४ ।। <br>
'''ब्रह्मोवाच
तथेत्यक्त्वा स गुरुणा भार्यया च शतक्रतुः।
ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम्।। १२९.६५ ।। <br>
दण्डकारण्यमध्यस्थां ययौ स (दृष्ट्वा तां) प्रीतिमान्हरिः।
तपः कर्तुं मनश्चक्रे देवदेवाय शंभवे।। १२९.६६ ।। <br>
गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः।
शिवैकशरणो भूत्वा स्तोत्रं चेदं ततोऽब्रवीत्।। १२९.६७ ।। <br>
'''इन्द्र उवाच
स्वमायया यो ह्यखिलं चराचरं, सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
एकः स्वतन्त्रोऽद्वयचित्सुखात्मकः, स नः प्रसन्नोऽस्तु पिनाकपाणिः।। १२९.६८ ।। <br>
न यस्य तत्त्वं सनकादयोऽपि, जानन्ति वेदान्तरहस्यविज्ञाः।
स पार्वतीशः सकलाभिलाषदाता प्रसन्नोऽस्तु ममान्धकारिः।। १२९.६९ ।। <br>
सृष्ट्वा स्वयंभूर्भगवान्विरिञ्चि, भयंकरं चास्य शिरोऽन्वपश्यत्।
छित्त्वा नखाग्रैर्नखसक्तमेतच्चिक्षेप तस्मादभवत्त्रिवर्गः।। १२९.७० ।। <br>
पापं दरिद्रं त्वथ लोभयाच्ञे मोहो विपच्छेति ततोऽप्यनन्तम्।
जातप्रभावं भवदुःखरूपं, बभूव तैर्व्याप्तमिदं समस्तम्।। १२९.७१ ।। <br>
अवेक्ष्य सर्वं चकितः सुरेशो, देवीमवोच्ज्जगदस्तमेति।
त्वं पाहि लोकेश्वरि लोकमातरुमे शरण्ये सुभगे सुभद्रे।। १२९.७२ ।। <br>
जगत्प्रतिष्ठे वरदे जय त्वं, भुक्तिः समाधिः परमा च मुक्तिः।
स्वाहा स्वधा स्वस्तिरनादिसिद्धिर्बुद्धिरासीरजरामरे त्वम्।। १२९.७३ ।। <br>
विद्यादिरूपेण जगत्त्रये त्वं, रक्षां करोष्येव मदाज्ञया च।
त्वयैव सृष्टं भुवनत्रयं स्याद्यतः प्रकृत्यैव तथैव चित्रम्।। १२९.७४ ।। <br>
इत्येवमुक्ता दयिता हरेण, संश्लेषसंलापपरा बभूव।
श्रान्ता भवस्यार्धतनौ सुलग्ना, चिक्षेप च स्वेदजलं कराग्रैः।। १२९.७५ ।। <br>
तस्माद्बभूव प्रथमं स धर्मो, लक्ष्मीरथो दानमथो सुवृष्टिः।
सत्त्वं सुसंपन्नधरं सरांसि, धान्यानि पुष्पाणि फलानि चैव।। १२९.७६ ।। <br>
सौभाग्यवस्तूनि वपुः सुवेषः, श्रृङ्गारभाजीनि महौषधानि।
नृत्यानि गीतान्यमृतं पुराणं, श्रुतिस्मृती नीतिरथान्नपाने।। १२९.७७ ।। <br>
शस्त्राणि शास्त्राणि गृहोपयोग्यन्यस्त्राणि तीर्थानि च काननानि।
इष्टानि पूर्तानि च मङ्गलानि, यानानि शुभ्राभरणासनानि।। १२९.७८ ।। <br>
भवाङ्गसंसर्गसुसंप्रहाससुस्वेदसंलापरहःप्रकारैः।
तथैव जातं सचराचरं च, अपापकं देवि ततश्च जातम्।। १२९.७९ ।। <br>
सुखं प्रभूतं च शुभं च नित्यं, विराजि चैतत्तव देवि भावात्।
तस्मात्तु मां रक्ष जगज्जनित्रि, भीतं भयेभ्यो जगतां प्रधाने।। १२९.८० ।। <br>
एके तर्के विमुह्यन्ति लीयन्ते तत्र चापरे।
शिवशक्त्योस्तदाऽद्वैतं सुन्दरं नौमि विग्रहम्।। १२९.८१ ।। <br>
'''ब्रह्मोवाच
एवं तु स्तुवतस्तस्य पुरस्तादभवच्छिवः।। १२९.८२ ।। <br>
'''शिव उवाच
किमभीष्टं वरयसे हरे वद परायणम्।। १२९.८३ ।। <br>
'''इन्द्र उवाच
बलवान्मे रिपुश्चाऽऽसी द्दर्शनैश्च शनिर्यथा।
तेन बद्धस्तलं नीतः परिभूतस्त्वनेकधा।। १२९.८४ ।। <br>
वाक्सायकस्तथा विद्धस्तद्वधाय त्वियं कृतिः।
तदर्थं जगतामीश येन जेष्ये रिपुं प्रभो।। १२९.८५ ।। <br>
तदेव देहि वीर्यं मे यच्चान्यद्रिपुनाशनम्।
जातः पराभवो यस्मात्तद्विनाशे कृते सति।।
पुनर्जातमहं मन्ये वरं कीर्तिर्जयश्रियोः।। १२९.८६ ।। <br>
'''ब्रह्मोवाच
स शिवः शक्रमाहेदं न मयैकेन ते रिपुः।
वधमाप्नोति तस्मात्त्वं विष्णुमप्यव्ययं हरिम्।। १२९.८७ ।। <br>
आराधयस्व पौलोम्या सह देवं जनार्दनम्।
लोकत्रयैकशरणं नारायणमनन्यधीः।। १२९.८८ ।। <br>
ततः प्राप्स्यसि तस्माच्च मत्तश्चापि प्रियं हरे।
पुनश्चोवाच भगवानादिकर्ता महेश्वरः।। १२९.८९ ।। <br>
मन्त्राभ्यासस्तपो वापि योगाभ्यसनमेव च।
संगमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः।। १२९.९० ।। <br>
कि पुनः संगमे विप्र गौतमीसिन्धुफेनयोः।
गिरीणां गह्‌वरे यद्वा सरितामथ संगमे।। १२९.९१ ।। <br>
विप्रो धियैव भवति मुकुन्दाङघ्रिनिविष्टया।
गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः।। १२९.९२ ।। <br>
आस्ते तस्याप्यहं तोषमगमं बलसूदन।
तेन त्वं भार्यया चैव तोषयस्व गदाधरम्।। १२९.९३ ।। <br>
'''ब्रह्मोवाच
आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे।
तुष्टाव देव प्रयतः स्नात्वा पुण्येऽथ संगमे।। १२९.९४ ।। <br>
फेनायाश्चैव गङ्गायास्तत्र देवं जनार्दनम्।
वैदिकैर्विविधैर्मन्त्रैस्तपसाऽतोषयत्तदा।। १२९.९५ ।। <br>
ततस्तुष्टोऽभवद्विष्णुः किं देयं चेत्यभाषत।
देहि मे शत्रुहन्तारमित्याह भगवान्हरिः।। १२९.९६ ।। <br>
दत्तमित्येव जानीहि तमुवाच जनार्दनः।
तत्राभवच्छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः।। १२९.९७ ।। <br>
अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक्।
चक्रपाणिः शूलधरः स गत्वा तु रसातलम्।। १२९.९८ ।। <br>
निजघान तदा दैत्यमिन्द्रशत्रुं महाशनिम्।
सखाऽभवत्स चेन्द्रस्य अब्जकः स वृषाकपिः।। १२९.९९ ।। <br>
दिविस्थोऽपि सदा चेन्द्रस्तमन्वेति वृषाकपिम्।
कुपिता प्रणयेनाभूदन्यासक्तं विलोक्य तम्।।
शचीं तां सान्त्वयन्नाह शतमन्युर्हसन्निदम्।। १२९.१०० ।। <br>
'''इन्द्र उवाच
नाहमिन्द्राणि शरणमृते सख्युर्वृषाकपेः।
वारि वाऽपि हविर्यस्य अग्नेः प्रियकरं सदा।। १२९.१०१ ।। <br>
नाहमन्यत्र गन्ताऽस्मि प्रिये चाङ्गेन ते शपे।
तस्मान्नार्हसि मां वक्तुं शङ्कयाऽन्यत्र भामिनि।। १२९.१०२ ।। <br>
पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी।
सापत्या च कुलीना च त्वत्तोऽन्या का प्रिया मम।। १२९.१०३ ।। <br>
तस्मात्तवोपदेशेन गङ्गां प्राप्य महानदीम्।
प्रसादाद्देवदेवस्य विष्णोर्वै चक्रपाणिनः।। १२९.१०४ ।। <br>
तथा शिवस्य देवस्य प्रसादाच्च वृषाकपेः।
जलोद्‌भवाच्च मे मित्रादब्जकाल्लोकविश्रुतात्।। १२९.१०५ ।। <br>
उत्तीर्णदुःखः सुभगे इत इन्द्रोऽहमच्युतः।
किं न साध्यं यत्र भार्या भर्तृचित्तानुगमिनी।। १२९.१०६ ।। <br>
दुष्करा तत्र नो मुक्तिः किंत्वर्थादित्रयं शुभे।
जायैव परमं मित्रं लोकद्वयहितैषिणी।। १२९.१०७ ।। <br>
सा चेत्कुलीना प्रियभाषिणी च, पतिव्रता रूपवती गुणाढ्या।
संपत्सु चाऽऽपत्सु समानरूपा, तया ह्यसाध्यं किमिह त्रिलोक्याम्।। १२९.१०८ ।। <br>
तस्मात्तव धिवा कान्ते ममेदं शुभमागतम्।
इतस्तवोदितं चैव कर्तव्यं नान्यदस्ति मे।। १२९.१०९ ।। <br>
परलोके च धर्मे च सत्पुत्रसदृशं न च।
आर्तस्य पुरुषस्येह भार्यावद्भेषजं न हि।। १२९.११० ।। <br>
निःश्रेसपदप्राप्त्यै तथा पापस्य मुक्तये।
गङ्गाय सदृशं नास्ति श्रुणु चान्यद्वरानने।। १२९.१११ ।। <br>
धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये।
शिवविष्ण्वोरनन्यत्वज्ञानान्नास्त्यत्र मुक्तये।। १२९.११२ ।। <br>
तस्मात्तव धिया साध्वि सर्वमेतन्मनोगतम्।
अवाप्तं च शिवाद्विष्णोर्गङ्गायाश्च प्रसादतः।। १२९.११३ ।। <br>
इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबालात्पुनः।
वृषाकपिर्मम सखा यो जातस्त्वप्सु भामिनि।। १२९.११४ ।। <br>
त्वं च प्रियसखी नित्यं नान्यत्प्रियतरं मम।
तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ।। १२९.११५ ।। <br>
तस्मादेभ्यः प्रसादेन सर्वं चेप्सितमाप्तवान्।
मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम्।। १२९.११६ ।। <br>
तस्मादेतद्धि याचिष्ये देवान्सर्वाननुक्रमात्।।
अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ।। १२९.११७ ।। <br>
इन्द्रेश्वरे चाब्जके च उभयोस्तीरयोः सुराः।
एकत्र शंकरो देवो ह्यपरत्र जनार्दनः।। १२९.११८ ।। <br>
पावयन्दण्डकारण्यं साक्षाद्विष्णुस्त्रिविक्रमः।
अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च।। १२९.११९ ।। <br>
अत्र तु स्नानमात्रेण सर्वे ते मुक्तिमाप्नुयुः।
पापिष्ठाः पापतो मुक्तिमाप्नुयुर्ये च धर्मिणः।। १२९.१२० ।। <br>
तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः।
अत्र किंचिच्च ये दद्युरर्थिभ्यस्तिलमात्रकम्।। १२९.१२१ ।। <br>
दातृभ्यो ह्यक्षयं तत्स्यात्कामदं मोक्षदं तथा।
धन्यं यशस्यमायुष्यमारोग्यं पुण्यवर्धनम्।। १२९.१२२ ।। <br>
आख्यानं विष्णुशंभ्वोश्च ज्ञात्वा स्नानाच्च मुक्तिदम्।
अस्य तीर्थस्य माहात्म्यंये श्रृण्वन्ति पठन्ति च।। १२९.१२३ ।। <br>
पुण्यभाजो भवेयुस्ते तेभ्योऽत्रैव स्मृतिर्भवेत्।
शिवविष्ण्‌वोरशेषाघसंविच्छेदकारिणी।।
यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः।। १२९.१२४ ।। <br>
'''ब्रह्मोवाच
भविष्यत्येवमेवेति तं देवा ऋषयोऽब्रुवन्।
गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम्।। १२९.१२५ ।। <br>
देवर्षिसिद्धसेव्यानां सहस्राण्यथ सप्त वै।
तथैव दक्षिणे तीरे तीर्थान्येकादशैव तु।। १२९.१२६ ।। <br>
अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः।
विश्रामस्थानमीशस्य विष्णोर्ब्रह्मण एव च।। १२९.१२७ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये
गौतम्युत्तरकूलस्थेन्द्रेश्वरादिसप्तसहस्रतीर्थदक्षिणकूलस्थापस्तम्बसोमेश्वरफेनासंगमवृषाकपाब्जकवैष्णवहनूमत्तीर्थमार्जारेत्याद्येकादशतीर्थवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः।। १२९ ।। <br>
गौतमीमाहात्म्ये षष्टितमोऽध्यायः।। ६० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१२९" इत्यस्माद् प्रतिप्राप्तम्