"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
न तमंहो न दुरितं देवासो अष्ट मर्त्यममर्त्यम्
सजोषसोयमर्यमासजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति दविषःद्विषः ॥१॥
तद धितद्धि वयं वर्णीमहेवृणीमहे वरुण मित्रार्यमनमित्रार्यमन्
येना निरंहसो यूयं पाथ नेथा च मर्त्यमति दविषःद्विषः ॥२॥
ते नूनं नो.अयमूतयेनोऽयमूतये वरुणो मित्रो अर्यमा ।
नयिष्थानयिष्ठा उनोउ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति दविषःद्विषः ॥३॥
 
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा ।
युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥४॥
युष्माकंशर्मणि परिये सयाम सुप्रणीतयो.अति दविषः ॥
आदित्यासो अति सरिधोस्रिधो वरुणो मित्रो अर्यमा ।
उग्रं मरुद्भीरुद्रंमरुद्भी रुद्रं हुवेमेन्द्रमग्निं सवस्तये.अतिस्वस्तयेऽति दविषःद्विषः ॥५॥
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
अति विश्वानिदुरिताविश्वानि दुरिता राजानश्चर्षणीनामति दविषःद्विषः ॥६॥
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।
शर्म यछन्तुसप्रथयच्छन्तु सप्रथ आदित्यासो यदीमहे अति दविषःद्विषः ॥७॥
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥८॥
 
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।
शर्म यछन्तुसप्रथ आदित्यासो यदीमहे अति दविषः ॥
यथा ह तयद वसवो गौर्यं चित पदि षिताममुञ्चतायजत्राः ।
एवो षवस्मन मुञ्चता वयंहः पर तार्यग्नेप्रतरं न आयुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्