"ब्रह्मपुराणम्/अध्यायः १३२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''यक्षिणीसंगममाहात्म्यकथनम्
 
'''ब्रह्मोवाच
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम्।
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात्।। १३२.१ ।। <br>
यत्र यक्षेश्वरो देवो दर्शनाद्‌भुक्तिमुक्तिदः।
तत्र च स्नानमात्रेण सत्रयागफलं लभेत्।। १३२.२ ।। <br>
विश्वावसोः स्वासा नाम्ना पिप्पला गुरुहामिनी।
ऋषीणां सत्रमगमद्‌गौतमीतीरवर्तिनाम्।। १३२.३ ।। <br>
दृष्ट्वा तत्र ऋषीन्क्षामान्सा जहासादिगर्विता।
या गत्वाऽऽश्रावय वौषडस्तु श्रौषडिति स्थिरम्।। १३२.४ ।। <br>
विस्वरेण ब्रुवती तां ते शेषुः स्राविणी भव।
ततो नद्यभवत्तत्र यक्षिणीति सुविश्रुता।। १३२.५ ।। <br>
ततो विश्वावसुः पूज्य ऋषीन्देवं त्रिलोचनम्।
संगम्य चैव गौतम्यां तां विशापामथाकरोत्।। १३२.६ ।। <br>
ततः प्रभृति तत्तीर्थं यक्षिणीसंगमं स्मृतम्।
तत्र स्नानादिदानेन सर्वान्कामानवाप्नुयात्।। १३२.७ ।। <br>
विश्वावसोः प्रसन्नोऽभूद्यत्र शंभुः शिवान्वितः।
शैवं तत्परमं तीर्थं दुर्गातीर्थं च विश्रुतम्।। १३२.८ ।। <br>
सर्वपापौघहरणं सर्वदुर्गतिनाशनम्।
सर्वेषां तीर्थमुखयानां तद्धि सारं महामुने।।
तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम्।। १३२.९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्‌ये यक्षिणीसंगमदुर्गादितीर्थवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः।। १३२ ।। <br>
गौतमीमाहात्म्ये त्रिषष्टितमोऽध्यायः।। ६३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३२" इत्यस्माद् प्रतिप्राप्तम्