"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
1.2.8 अनुवाक 8 सोमस्य शकटारोपणम्
1 उदायुषा स्वायुशोदोषधीनाꣳस्वायुशषोदोषधीनाꣳ रसेनोत् पर्जन्यस्य शुष्मेणोदस्थाम् अमृताꣳ अनु । उर्व् अन्तरिक्षम् अन्व् इहि । अदित्याः सदो ऽसि । अदित्याः सद आ सीद । अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणम् पृथिव्या आऽसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥ वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु हृत्सु
2 क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ । उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ उस्राव् एतं धूर्षाहाव् अनश्रू अवीरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनम् असि वरुणस्य स्कम्भसर्जनम् असि प्रत्यस्तो वरुणस्य पाशः ॥