"ब्रह्मपुराणम्/अध्यायः १३५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''वाणीसंगमतीर्थवर्णनम्
 
'''ब्रह्मोवाच
वाणीसंगममाख्यातं यत्र वागीश्वरो हरः।
तत्तीर्थं सर्वपापानां मोचनं सर्वकामदम्।। १३५.१ ।। <br>
तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम्।
ब्रह्मविष्ण्वोश्च संवादे महत्त्वे च परस्परम्।। १३५.२ ।। <br>
तयोर्मध्ये महादेवो ज्योतिर्मूर्तिरभूत्किल।
तत्रैव वागुवाचेदं दैवी पुत्र तयोः शुभा।। १३५.३ ।। <br>
अहमस्मि महांस्तत्र अहमस्मीति वै मिथः।
दैवी वाक्तावुभौ प्राह यस्त्वस्यान्तं तु पश्यति।। १३५.४ ।। <br>
स तु ज्येष्ठो भवेत्तस्मान्मा वादं कर्तुमर्हथः।
तद्वाक्याद्विष्णुरगमदधोऽहं चोर्ध्वमेव च।। १३५.५ ।। <br>
ततो विष्णुः शीघ्रमेत्य ज्योतिःपार्श्व उपाविशत्।
अप्राप्यान्तमहं प्रायां दूराद्‌दूरतरं मुने।। १३५.६ ।। <br>
ततः श्रान्तो निवृत्तोऽहं द्रष्टुमीशं तु तं प्रभुम्।
तदैवं मम धीरासीद्‌दृष्टश्चान्तो मया भृशम्।। १३५.७ ।। <br>
अस्य देवस्य तद्विष्णोर्मम ज्यैष्ठ्यं स्फुटं भवेत्।
पुनश्चापि मम त्वेवं मतिरासीन्महामते।। १३५.८ ।। <br>
सत्यैर्वक्त्रैः कथं वक्ष्ये पीडितोऽप्यनृतं वचः।
नानाविधेषु पापेषु नानृतात्पातकं परम्।। १३५.९ ।। <br>
सत्यैर्वक्त्रैरसत्यां वा वाचं वक्ष्ये कथं त्विति।
ततोऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम्।। १३५.१० ।। <br>
कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा।
अब्रवं तं हिरं तत्र आसीनं जगतां प्रभुम्।। १३५.११ ।। <br>
अस्य चान्तो मया दृष्टस्तेन ज्यैष्ठ्यं जनार्दन।
ममेति वदतः पारश्वे उभौ तौ हरिशंकरौ।। १३५.१२ ।। <br>
एकरूपत्वमापन्नौ सूर्याचन्द्रमसाविव।
तौ दृष्ट्वा विस्मितो भीतश्चास्तवं तावुभावपि।।
ततः क्रुद्धौ जगन्नाथौ वाचं तामिदमूचतुः ?।। १३५.१३ ।। <br>
'''हरिहरावूचतुः
दुष्टे त्वं निम्नगा भूया नानृतादिस्ति पातकम्। १३५.१४ ।। <br>
'''ब्रह्मोवाच
ततः सा विह्‌वला भूत्वा नदीभावमुपागता।
तद्‌दृष्ट्वा विस्मितो भीतस्तामब्रवमहं तदा।। १३५.१५ ।। <br>
यस्मादसत्यमुक्ताऽसि ब्रह्मवाचि स्थिता सती।
तस्माददृश्या त्वं भूयाः पापरूपाऽस्यसंशयम्।। १३५.१६ ।। <br>
एतच्छापं विदित्वा तु तौ देवौ प्रणता तदा।
विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः।। १३५.१७ ।। <br>
ततस्तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ।
प्रीत्या हरिहरावेवं वाचं वाचमथोचतुः।। १३५.१८ ।। <br>
'''हरिहरावूचतुः
गङ्गया संगता भद्रे यदा त्वं लोकपावनी।
तदा पुनर्वपुस्ते स्यात्पवित्रं हि सुशोभने।। १३५.१९ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्ताव साऽपि देवी गङ्गया संगताऽभवत्।
भागीरथी गौतमी च ततश्चापि स्वकं वपुः।। १३५.२० ।। <br>
देवी सा व्यागमद्‌भ्रह्मन्देवानामपि दुर्लभम्।
गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा।। १३५.२१ ।। <br>
भागीरथ्यां सैव देवी सरस्वत्यभिधीयते।
उभयत्रापि विख्यातः संगमो लोकपूजितः।। १३५.२२ ।। <br>
सरस्वतीसंगमश्च वीणीसंगम एव च।
गौतम्या संगता देवी वाणी वाचा सरस्वती।। १३५.२३ ।। <br>
सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम्।
देवेश्वरं पूजयित्वा विशापमगमद्यतः।। १३५.२४ ।। <br>
ब्रह्म विधूव वाग्दौष्ट्यं स्वं च धामागमत्पुनः।
तस्मात्तत्र शुचिर्भूत्वा स्नात्वा तत्र च संगमे।। १३५.२५ ।। <br>
वागीश्वरं ततो दृष्ट्वा तावता मुक्तिमाप्नुयात्।
दानहोमादिकं किंचितुपवासादिकां क्रियाम्।। १३५.२६ ।। <br>
यः कुर्यात्संगमे पुण्ये संसारे न भवेत्पुनः।
एकोनविंशतिशतं तीर्थानां तीरयोर्द्वयोः।।
नानाजन्मार्जिताशेषपापक्षयविधायिनाम्।। १३५.२७ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वाणीसंगमवागीश्वराद्युभयतटस्थैकोनविंशतिशततीर्थवर्णनं नाम
पञ्चत्रिंशदधिकशततमोऽध्यायः।। १३५ ।। <br>
गौतमीमाहात्म्ये षट्षष्टिमोऽध्यायः।। ६६ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३५" इत्यस्माद् प्रतिप्राप्तम्