"ब्रह्मपुराणम्/अध्यायः १३६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''विष्णुतीर्थवर्णनम्
 
'''ब्रह्मोवाच
विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं श्रृणु।
मौद्‌गल्य इति विख्यातो मुद्‌गलस्य सुतो ऋषिः।। १३६.१ ।। <br>
तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी।
पिता ऋषिस्तथा वृद्धो मुद्‌गलो लोकविश्रुतः।। १३६.२ ।। <br>
तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा।
स मौद्‌गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः।। १३६.३ ।। <br>
नित्यमेव त्विदं कर्म तस्याऽऽसीन्मुनिसत्तम।
गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम्।। १३६.४ ।। <br>
गुरूदितेन मार्गेण स्वमानससरोरुहे।
आवाहनं नित्यमेव विष्मोश्चक्रे स मौद्‌गलिः।। १३६.५ ।। <br>
तेनाऽऽहूतस्त्त्वरन्नेति लक्ष्मीभर्ता जगत्पतिः।
वैनतेयमथाऽऽरूह्य शङ्खचक्रगदाधरः।। १३६.६ ।। <br>
पूजितस्तेन ऋषिणा स मौद्‌गल्येन यत्नतः।
प्रब्रूते च कथाश्चित्रा मौद्‌गल्याय जगत्प्रभुः।। १३६.७ ।। <br>
ततोऽपराह्‌मसमये विष्णुः प्राह स मौद्‌गलिम्।
याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः।। १३६.८ ।। <br>
एवमुक्तः स देवेन विष्णुना याति स द्विजः।
जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम्।। १३६.९ ।। <br>
मौद्‌गल्योऽपि तथाऽभ्येत्य किंचिदादाय नित्यशः।
स्वमेव भवनं विद्वान्भार्यायै स्वार्जितं धनम्।। १३६.१० ।। <br>
ददाति स महाविष्णुचरणाब्जपरायणः।
मौद्‌गल्यस्य प्रिया साऽपि पतिव्रतपरायणा।। १३६.११ ।। <br>
शाकं मूलं फलं वाऽपि भर्त्राऽऽनीतं तु यत्नतः।
सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च।। १३६.१२ ।। <br>
दत्त्वा तु भोजनं तेभ्यः पश्चाद्‌भुङ्क्ते यतव्रता।
भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्‌गलिः।। १३६.१३ ।। <br>
विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः।
एवं बहुतिथे काले व्यतीते चातिविस्मिता।।
मौद्‌गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत्।। १३६.१४ ।। <br>
'''जाबालोवाच
यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितं।
तथाऽपि कष्टमस्माकं कस्मादिति जगत्प्रभुम्।। १३६.१५ ।। <br>
तत्पृच्छ त्वं महाप्राज्ञ यदाऽसौ विष्णुरेति च।
यस्मिश्च स्मृतमात्रे तु जराजन्मरूजो मृतिः।।
नाशं यान्ति कुतो दृष्टे तस्मात्पृच्छ जगत्पतिम्।। १३६.१६ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वा प्रियावाक्यान्मौद्‌गल्यो नित्यवद्धरिम्।
पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः।। १३६.१७ ।। <br>
'''मौद्‌गल्य उवाच
त्वयि स्मृते जगन्नाथ शोकदारिद्र्‌यदुष्कृतम्।
नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता।। १३६.१८ ।। <br>
'''श्रीविष्णुरुवाच
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा।
न कोऽथि कस्याचित्किंचित्करोत्यत्र हिताहिते।। १३६.१९ ।। <br>
यादृशं चोप्यते बीजं फलं भवति तादृशम्।
रसालः स्यान्न निम्बस्य बीजाज्जात्वपि कुत्रचित्।। १३६.२० ।। <br>
न कृता गौतमीसेवा नार्चितौ हरिशंकरौ।
न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः।। १३६.२१ ।। <br>
त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च।
यद्दीयते तदेवेह परस्मिंश्चोपतिष्ठति।। १३६.२२ ।। <br>
मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत्।
करोति तस्मात्पूतात्मा शरीरस्य च शोषणात्।। १३६.२३ ।। <br>
विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत्।
सत्कर्माचरणाच्छुद्धो विरक्तः स्यात्ततो नरः।। १३६.२४ ।। <br>
ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत्।
सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः।। १३६.२५ ।। <br>
भुक्तिर्दानादिना सर्वभूतदुःखनिबर्हणात्।
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे।। १३६.२६ ।। <br>
'''मौद्‌गल्य उवाच
भक्त्या मुक्तिः कथं भूयाद्‌भुक्तेर्मुक्तिः सुदुर्लभा।
जाता चेद्देहिनां मुक्तिः किमन्येन प्रयोजनम्।। १३६.२७ ।। <br>
भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय।। १३६.२८ ।। <br>
'''विष्णुरुवाच
एतदेवान्तरं ब्रह्मन्दीयते मामनुस्मरन्।
ब्राह्मणायाथवाऽर्थिभ्यस्तदेवाक्षयतां व्रजेत्।। १३६.२९ ।। <br>
मामध्यात्वाऽथ यद्दद्यात्तत्तन्मात्रफलप्रदम्।
तत्पुनर्दत्तमेवेह न भोगायात्र कल्पते।। १३६.३० ।। <br>
तस्माद्दही महाबुद्धे भोज्यं किंचिन्मम ध्रुवम्।
अथवा विप्रमुख्याय गौतमीतीरमाश्रितः।। १३६.३१ ।। <br>
'''ब्रह्मोवाच
मौद्‌गल्यः प्राह तं विष्णुं देयं मम न विद्यते।
नान्यत्किंचन देहादि यत्तत्त्वयि समर्पितम्।। १३६.३२ ।। <br>
ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः।
इहाऽऽनयस्व कणिशं ममायं चार्पयिष्यति।। १३६.३३ ।। <br>
ततो योग्यानयं भोगान्प्राप्स्यते मनसः प्रियान्।
आकर्ण्य स्वामिनाऽऽदिष्टं तथा चक्रे स पक्षिराट्।। १३६.३४ ।। <br>
विष्णुहस्ते कणान्प्रादात्स मौद्‌गल्यो यतव्रतः।
एतस्मिन्नन्तरे विष्णुर्विश्वकर्माण्मब्रवीत्।। १३६.३५ ।। <br>
यावच्चास्य कुले सप्त पुरुषास्तावदेव तु।
भवितारो महाबुद्धे तावत्कामा मनीषिताः।।
गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च।। १३६.३६ ।। <br>
'''ब्रह्मोवाच
यच्च किंचिन्मनःप्रीत्यै लोके भवति भूषणम्।
तत्सर्वमाप मौद्‌गल्यो विष्णुगङ्गाप्रभावतः।। १३६.३७ ।। <br>
गृहं गच्छेति मौद्‌गल्यो विष्णुनोक्तस्ततो ययौ।
आश्रमे स्वस्य सर्वर्धिं दृष्ट्वा ऋषिरभाषत।। १३६.३८ ।। <br>
'''ऋषिरुवाच
अहो दानप्रभावोऽयमहो विष्णोरनुस्मृतिः।
अहो गङ्गाप्रभावश्च कौर्विचार्यो महानयम्।। १३६.३९ ।। <br>
'''ब्रह्मोवाच
मौद्‌गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः।
पितृभ्यां बुभुजे भोगान्भुक्तिं मुक्तिमवाप च।। १३६.४० ।। <br>
ततः प्रभृति तत्तीर्थं मौद्‌गल्यं वैष्णवं तथा।
तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम्।। १३६.४१ ।। <br>
तत्र श्रुतिः स्मृतिर्वाऽपि तीर्थस्य स्यात्कथंचन।
तस्य विष्णुर्भवेत्प्रीतः पापैर्मुक्तः सुखी भवेत्।। १३६.४२ ।। <br>
एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः।
सर्वार्थदायिनां तत्र स्नानदानजपादिभिः।। १३६.४३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मौद्‌गल्यविष्णुतीर्थाद्येकादशसहस्रतीर्थवर्णनं नाम षट्‌त्रिंशदधिकशततमोऽध्यायः।। १३६ ।। <br>
गौतमीमाहात्म्ये सप्तषष्टितमोऽध्यायः।। ६७ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३६" इत्यस्माद् प्रतिप्राप्तम्