"पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<big><big>{{center|MEGHADUTA}}</big></big>
<big><big>{{center|MEGHADUTA}}</big></big>


<poem>{{gap}}{{gap}}{{gap}}यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते ।
<poem>{{gap}}{{gap}}{{gap}}{{gap}}यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते ।
{{gap}}{{gap}}{{gap}}भाति रुद्राक्षमालेव स नः पायाद्गणाधिपः ॥ १ ॥
{{gap}}{{gap}}{{gap}}{{gap}}भाति रुद्राक्षमालेव स नः पायाद्गणाधिपः ॥ १ ॥


{{gap}}{{gap}}{{gap}}कालिदासवचः कुत्र व्याख्यातारो वयं क्व च ।
{{gap}}{{gap}}{{gap}}{{gap}}कालिदासवचः कुत्र व्याख्यातारो वयं क्व च ।
{{gap}}{{gap}}{{gap}}तदिदं मन्ददीपेन राजवेश्मप्रकाशनम् ॥ २ ॥
{{gap}}{{gap}}{{gap}}{{gap}}तदिदं मन्ददीपेन राजवेश्मप्रकाशनम् ॥ २ ॥


{{gap}}{{gap}}{{gap}}तथापि क्रियतेऽस्माभिर्मेघदूतस्य पञ्चिका ।
{{gap}}{{gap}}{{gap}}{{gap}}तथापि क्रियतेऽस्माभिर्मेघदूतस्य पञ्चिका ।
{{gap}}{{gap}}{{gap}}उन्नताश्रयमाहात्म्यस्वरूपख्यातिलालसः ॥ ३॥</poem>
{{gap}}{{gap}}{{gap}}{{gap}}उन्नताश्रयमाहात्म्यस्वरूपख्यातिलालसः ॥ ३॥</poem>


{{gap}}अथ यदेतद्भवान्व्याचष्टे किमेतदुच्यते । मन्त्रदूतश्रवणाद्यभावान्महाकाव्यमपि खण्डकाव्यवत् भवति । तथाख्यायिकाव्यपदेशस्तु दूरापेत एवात्र । प्रावृडाश्रयः प्रवासविप्रलम्भः कवेर्वर्णयितुमिष्टोऽत्र । स च नायकमनाश्रित्य वर्ण्यमानस्तथा रसवत्तां न धारयति । न च शृङ्गारविधानम् । गुह्यकोऽत्र नायकतयाश्रितः । तस्य च विरहोन्मत्तत्त्वाद्दूत्ये मेघप्रेरणमपि नायुक्तमिति केलिकाव्यमित्येतत्सर्वं स्वस्थम् ।
{{gap}}अथ यदेतद्भवान्व्याचष्टे किमेतदुच्यते । मन्त्रदूतश्रवणाद्यभावान्महाकाव्यमपि खण्डकाव्यवत् भवति । तथाख्यायिकाव्यपदेशस्तु दूरापेत एवात्र । प्रावृडाश्रयः प्रवासविप्रलम्भः कवेर्वर्णयितुमिष्टोऽत्र । स च नायकमनाश्रित्य वर्ण्यमानस्तथा रसवत्तां न धारयति । न च शृङ्गारविधानम् । गुह्यकोऽत्र नायकतयाश्रितः । तस्य च विरहोन्मत्तत्त्वाद्दूत्ये मेघप्रेरणमपि नायुक्तमिति केलिकाव्यमित्येतत्सर्वं स्वस्थम् ।