"ब्रह्मपुराणम्/अध्यायः १३७" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''लक्ष्मीतीर्थवर्णनम्
 
'''ब्रह्मोवाच
लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम्।
अलक्ष्मीनाशनं पुण्यमाख्यानं श्रृणु नारद।। १३७.१ ।। <br>
संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया।
परस्परविरोधिन्यावुभे विश्वं समीयतुः।। १३७.२ ।। <br>
ताभ्यामव्यापृतं वस्तु तन्नास्ति भुवनत्रये।
मम जैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः।।
अहं पूर्वं समुद्‌भूता इत्याह श्रियमोजसा।। १३७.३ ।। <br>
'''श्रीलक्ष्मीरुवाच
कुलं शीलं जीवितं वा देहिनामहमेव तु।
मया वना देहभाजो जीवन्तोऽपि मृता इव।। १३७.४ ।। <br>
'''ब्रह्मोवाच
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम्।
मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत्।। १३७.५ ।। <br>
कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन।। १३७.६ ।। <br>
न भयोद्‌भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन।। १३७.७ ।। <br>
दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत।। १३७.८ ।। <br>
अलंकृतो मया जन्तुः सर्वो भवति पूजितः।
निर्धनः शिवतुल्योऽपि सर्वैरप्यभिभूयते।। १३७.९ ।। <br>
देहीति वचनद्वारा देहस्थाः पञ्च देवताः।
सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः।। १३७.१० ।। <br>
तावद्‌गुणा गुरुत्वं च यावन्नार्थयते परम्।
अर्थी चेत्पुरुषो जातः क्व गुणाः क्व च गौरवम्।। १३७.११ ।। <br>
तावत्सर्वोत्तमो जन्तुस्तावत्सर्वगुणालयः।
नमस्यः सर्वलोकानां यावन्नार्थयते परम्।। १३७.१२ ।। <br>
कष्टमेतन्महापापं निर्धनत्वं शरीरिणाम्।
न मानयति नो वक्ति न स्पृशत्यधनं जनः।। १३७.१३ ।। <br>
अहमेव ततः श्रेष्ठा दरिद्रे श्रृणु मे वचः।। १३७.१४ ।। <br>
'''ब्रह्मोवाच
तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत्।। १३७.१५ ।। <br>
'''दरिद्रोवाच
वक्तुं न लक्ष्मीर्ज्येष्ठाऽहमिति वै लज्जसे मुहुः।।
पापेषु रमसे नित्यं विहाय पुरुषोत्तमम्।। १३७.१६ ।। <br>
विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम्।
सुखं न तादृक्त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः।। १३७.१७ ।। <br>
न तथा जायते पुंसां सुरया दारुणो मदः।
त्वत्संनिधानमात्रेण यथा वै विदुषामपि।। १३७.१८ ।। <br>
सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु।
अहं वसामि योग्येषु धर्मशीलेषु सर्वदा।। १३७.१९ ।। <br>
शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च।
सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च।। १३७.२० ।। <br>
सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु।
निवासामि सदा लक्ष्मीस्तस्माज्यैष्ठ्यं मयि स्थितम्।। १३७.२१ ।। <br>
ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु।
निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं शृणु ते स्थितिम्।। १३७.२२ ।। <br>
राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च।
पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च।। १३७.२३ ।। <br>
अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा।
मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे।। १३७.२४ ।। <br>
'''ब्रह्मोवाच
एवं विवदामाने ते जग्मतुर्मामुभे अपि।
तयोर्वक्यिमुपश्रुत्य मयोक्ते ते उभे अपि।। १३७.२५ ।। <br>
मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः।
स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे।। १३७.२६ ।। <br>
विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः।
तत्रापि गौतमी देवी निश्चयं कथयिष्यति।। १३७.२७ ।। <br>
सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी।
ते मद्वाक्याद्‌भुवं गत्वा भूम्या च सहिते अपि।। १३७.२८ ।। <br>
अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम्।
भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम्।। १३७.२९ ।। <br>
सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम्।
दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत्तदा।। १३७.३० ।। <br>
श्रृण्वत्सु लोकपालेषु श्रृण्वत्यां भुवि नारद।
श्रृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत्।।
संप्रशस्य तथा लक्ष्मीं गौतमीं वाक्यमब्रवीत्।। १३७.३१ ।। <br>
'''गौतम्युवाच
ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसंज्ञिता।
धनश्रीश्च यशःश्रीश्च विद्या प्रज्ञा सरस्वती।। १३७.३२ ।। <br>
भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा।
सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही।। १३७.३३ ।। <br>
अहंशक्तिरथौषध्य श्रुतिः शुद्धिर्विभावरी।
द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा।। १३७.३४ ।। <br>
यत्किंचिद्विद्यते लोके लक्ष्म्या व्याप्तं चराचरम्।
ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु।। १३७.३५ ।। <br>
विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु।
यद्यद्रम्यं सुन्दरं वा तत्तल्लक्ष्मीविजृम्भितम्।। १३७.३६ ।। <br>
किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत्।
यस्मिन्कस्मिश्च यत्किंचिदुत्कृष्टं परिदृश्यते।। १३७.३७ ।। <br>
लक्ष्मीमयं तु तत्सर्वं तया हीनं न किंचन।
अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे।। १३७.३८ ।। <br>
गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत्।
ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत्।। १३७.३९ ।। <br>
तावद्दरिद्राभिभवो गङ्गा यावन्न सेव्यते।
ततः प्रभृति तत्तीर्थमलक्ष्मीनाशनं शुभम्।। १३७.४० ।। <br>
तत्र स्नानेन दानेन लक्ष्मीवान्पुण्यवान्भवेत्।
तीर्थानां षट्सहस्राणि तस्मिंतीर्थे महामते।।
देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम्।। १३७.४१ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये लक्ष्मीतीर्थादिषट्‌सहस्रतीर्थवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः।। १३७ ।। <br>
गौतमीमाहात्म्येऽष्टषष्टितमोऽध्यायः।। ६८ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३७" इत्यस्माद् प्रतिप्राप्तम्