"ब्रह्मपुराणम्/अध्यायः १४०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''अन्विन्द्रात्रेयादितीर्थवर्णनम्
 
'''ब्रह्मोवाच
आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम्।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम्।। १४०.१ ।। <br>
गौतम्या उत्तरे तीर आत्रेयो भगवानृषिः।
अन्वारेभेऽथ सत्राणि ऋत्विग्भिर्मुनिभिर्वृतः।। १४०.२ ।। <br>
तस्य होताऽभवत्त्वग्निर्हव्यवाहन एव च।
एवं सत्रे तु संपूर्ण इष्टिं माहेश्वरीं पुनः।। १४०.३ ।। <br>
कृत्वैश्वर्यमगाद्विप्रः सर्वत्र गतिमेव च।
इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम्।। १४०.४ ।। <br>
स्वेच्छया याति विप्रेन्द्रः प्रभावात्तपसः शुभात्।
स कदाचिद्दिवं गत्वा इन्द्रलोकमगात्पुनः।। १४०.५ ।। <br>
तत्रापश्यत्सहस्राक्षं सुरैः परिवृतं शुभैः।
स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम्।।
श्रृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम्।। १४०.६ ।। <br>
उपोपविष्टैः सुरनायकैस्तैः, संपूज्यमानं महदासनस्थम्।
जयन्तमङ्के विनिधाय सूनुं, शच्या युतं प्राप्तरतिं महिष्ठम्।। १४०.७ ।। <br>
सतां शरण्यं वरदं महेन्द्रं, समीक्ष्य विप्राधिपतिर्महात्मा।
विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या, समीहयामास तदिन्द्रराज्यम्।। १४०.८ ।। <br>
संपूजितो देवगणैर्यथावत्स्वमाश्रमं वै पुनराजगाम।
समीक्ष्य तां शक्रपुरीं सुरम्यां, रत्नेर्युतां पुण्यगुणैः सुपूर्णाम्।। १४०.९ ।। <br>
स्वमाश्रमं निष्प्रभहेमवर्ज्यं समीक्ष्य विप्रो विरमं जगाम।
समीहमानः सुरराज्यमाशु, प्रियां तदोवाच महात्रिपुत्रः।। १४०.१० ।। <br>
'''आत्रेय उवाच
भोक्तुं न शक्तोऽस्मि फलानि मूलान्यनुत्तमान्यप्यतिसंस्कृतानि।
स्मृत्वाऽमृतं पुण्यतमं च तत्र, भक्ष्यं च भोज्यं च वरासनानि।।
स्तुतिं च दानं च सभां शुभां च, अस्त्रं च वासांसि पुरीं वनानि।। १४०.११ ।। <br>
'''ब्रह्मोवाच
ततो महात्मा तपसः प्रभावात्तवष्टारमाहूय वचो बभाषे।। १४०.१२ ।। <br>
'''आत्रेय उवाच
इच्छेयमिन्द्रत्वमहं महात्मन्कुरुष्व शीघ्रं पदमैन्द्रमत्र।
ब्रुषेऽन्यथा चेन्मदुदीरितं त्वं, भस्मी करोम्येव न संशयोऽत्र।। १४०.१३ ।। <br>
'''ब्रह्मोवाच
तदत्रिवाक्यत्त्वरितः प्रजानां, स्रष्टा विभुर्विश्वकर्मा तदैव।
चकार मेरुं च पूरीं सुराणां, कल्पद्रुमान्कल्पलतां च धेनुम्।। १४०.१४ ।। <br>
चकार वज्रादिविभूषितानि, गृहाणि शुभ्राण्यतिचित्रितानि।
चकार सर्वावयवानवद्यं, शचीं स्मरस्येव विहारशालाम्।। १४०.१५ ।। <br>
सभां सुधर्माणमहो क्षणेन, तथा चकाराप्सरसो मनोज्ञाः।
चकार चोच्चैःश्रवसं गजं च, वज्रादि चास्त्राणि सुरानशेषान्।। १४०.१६ ।। <br>
निवार्यमाणः प्रिययाऽत्रिपुत्रः, शचीसमामात्मवधूं चकार।
तदाऽत्रिपुत्रोऽत्रिमुखैः समेतो, वज्रादिरूपं च चकार चास्त्रम्।। १४०.१७ ।। <br>
नृत्यादि गीतादि च सर्वमेव, चकार शक्रस्य पुरे च दृष्टम्।
तत्सर्वमासाद्य तदा मुनीन्द्रः, प्रहृष्टचेताः सुतरां बभूव।। १४०.१८ ।। <br>
आपातरम्येष्वपि कस्य नाम, भवत्यपेक्षा न हि गोचरेषु।
श्रुत्वा च दैत्या दनुजाः समेता, रक्षांसि कोपेन युतानि सद्यः।। १४०.१९ ।। <br>
स्वर्गं परित्यज्य कुतो हरिर्भुवं, समागतो न्वेष मिथः सुखाय।
तस्माद्वयं याम इतो नु योद्‌धुं, वृत्रस्य हन्तारमदीर्घसत्रम्।। १४०.२० ।। <br>
ततः समागत्य तदाऽत्रिपुत्रं, संवेष्टयामासुरथासुरास्ते। ।। <br>
संवेष्टयित्वा पुरामत्रिपुत्रकृतं तथा चेन्द्रपुराभिधानम्।
तैर्वघ्यमानः शस्त्रपातैर्महद्‌भिस्ततो भीतो वाक्यमिदं जगाद।। १४०.२१ ।। <br>
'''आत्रेय उवाच
यो जात एवं प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत्।
यस्य शुष्माद्रोदसी अभ्यसेतां, नृम्णस्य मह्‌ना सजना स इन्द्रः।। १४०.२२ ।। <br>
'''ब्रह्मोवाच
इत्यादिसूक्तेन रिपूनुवाच, हरिं च तुष्टाव तदाऽत्रिपुत्रः।। १४०.२३ ।। <br>
'''आत्रेय उवाच
नाहं हरिर्नैव शची मदीया, नेयं पुरी नैव वनं तदैन्द्रम्।
स एव चेन्द्रो वृत्रहन्ता स वज्री, सहस्राक्षो गोत्रभिद्धज्रबाहुः।। १४०.२४ ।। <br>
अहं तु विप्रो वेदविद्‌ब्रह्मवृन्दैः, समाविष्टो गौतमीतीरसंस्थः।
यत्राऽऽयत्यां नाद्य वा सौख्यहेतुस्तच्चाकार्ष कर्म दुर्दैवयोगात्।। १४०.२५ ।। <br>
'''असुरा ऊचुः
संहरस्वेदमात्रेय यदिन्द्रस्य विडम्बनम्।
क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम।। १४०.२६ ।। <br>
'''ब्रह्मोवाच
तदाऽऽत्रेयोऽब्रवीद्वाक्यं यथा वक्ष्यन्ति मामिह।
करोम्येव महाभागाः सत्येनाग्निं समालभे।। १४०.२७ ।। <br>
एमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत्।। १४०.२८ ।। <br>
'''आत्रेय उवाच
यत्कृतं त्वत्र मत्प्रीत्या ऐन्द्रं त्वष्टः पदं त्वया।
संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम्।। १४०.२९ ।। <br>
पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः।
वृक्षाश्च वारि यत्राऽऽसीन्न मे दिव्यैः प्रजनम्।।
सर्वमक्रममायातं न सुखाय मनीषिणाम्।। १४०.३० ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा।
दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम्।। १४०.३१ ।। <br>
त्वष्टा चापि ययौ स्थानं स्वकं संप्रहसन्निव।
आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया।। १४०.३२ ।। <br>
गौतमीतीरमाश्रित्य तपोनष्ठोऽखिलैर्वृतः।
वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत्।। १४०.३३ ।। <br>
'''आत्रेय उवाच
अहो मोहस्य महिमा ममापि भ्रान्तचित्तता।
किं महेन्द्रपदं लब्धं किं मयाऽत्र पुरा कृतम्।। १४०.३४ ।। <br>
ब्रह्मोवाच
एवं वदन्तमात्रेयं लज्जिसं प्राब्रुवन्सुराः।। १४०.३५ ।। <br>
'''सुरा ऊचुः
लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा।
आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा।। १४०.३६ ।। <br>
इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः।। १४०.३७ ।। <br>
इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः।। १४०.३८ ।। <br>
अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च।
तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम्।। १४०.३९ ।। <br>
'''ब्रह्मोवाच
इत्युक्त्वा विबुधा याताः संतुष्टश्चाभवन्मुनिः।। १४०.४० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽन्विन्द्रात्रेयादिपञ्चसहस्रतीर्थवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः।। १४० ।। <br>
गौतमीमाहात्म्ये एकसप्ततितमोऽध्यायः।। ७१ ।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४०" इत्यस्माद् प्रतिप्राप्तम्