"ब्रह्मपुराणम्/अध्यायः १४१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''कपिलासंगमाख्यानवर्णनम्
 
'''ब्रह्मोवाच
कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम्।
तत्र नारद वक्ष्यामि कथां पुण्यामनुत्तमाम्।। १४१.१ ।। <br>
कपिलो नाम तत्त्वज्ञो मुनिरासीन्महायशाः।
क्रूरश्चापि प्रसन्नश्च तपोव्रतपरायणः।। १४१.२ ।। <br>
तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरमाश्रितम्।
तमागत्य महात्मानं वामदेवादयोऽब्रुवन्।। १४१.३ ।। <br>
हत्वा वेनं ब्रह्मशापैर्नष्टधर्मे त्वराजके।
कपिलं सिद्धमाचार्यमूचुर्मुनिगणास्तदा।। १४१.४ ।। <br>
'''मुनिगणा ऊचुः
गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर।। १४१.५ ।। <br>
'''ब्रह्मोवाच
ततोऽब्रवीन्मुनिर्ध्यात्वा कपिलस्त्वागतान्मुनीन्।। १४१.६ ।। <br>
'''कपिल उवाच
वेनस्योरुर्विमथ्योऽभूत्ततः कश्चिद्भविष्यति।। १४१.७ ।। <br>
'''ब्रह्मोवाच
तथैव चक्रुर्मुनयो वेनस्योरुं विमथ्य वै।
तत्रोत्पन्नो महापाप कृष्णो रौद्रपराक्रमः।। १४१.८ ।। <br>
तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन्।
निषादः सोऽभवत्तस्मान्निषादश्चाभवंस्ततः।। १४१.९ ।। <br>
वेनबाहुं ममन्थुस्ते दक्षिणं धर्मसंहितम्।
ततः पृथुस्वरश्चैव सर्वलक्षमलक्षितः।। १४१.१० ।। <br>
राजाऽभवत्पृथुः श्रीमान्ब्रह्मसामर्थ्यसंयुतः।
तमागत्य सुराः सर्वे अभिनन्द्य वराञ्शुभान्।। १४१.११ ।। <br>
तस्मै ददुस्तथाऽस्त्राणि मन्त्राणि गुणवन्ति च।
ततोऽब्रुवन्मुनिगणास्तं पृथुं कपिलेन च।। १४१.१२ ।। <br>
'''मुनय ऊचुः
आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीरपि।। १४१.१३ ।। <br>
'''ब्रह्मोवाच
ततः स धनुरादाय भुवमाह नृपोत्तमः।। १४१.१४ ।। <br>
'''पृथुरुवाच
ओषधीर्देहि या ग्रस्ताः प्रजानां हितकाम्यया।। १४१.१५ ।। <br>
'''ब्रह्मोवाच
तमुवाच मही भीता पृथुं तं पृथुलोचनम्।। १४१.१६ ।। <br>
'''मह्‌युवाच
मयि जीर्णा महौषध्यः कथं दातुमहं क्षमा।। १४१.१७ ।। <br>
'''ब्रह्मोवाच
ततः सकोपो नृपतिस्तामाह पृथिवीं पुनः।। १४१.१८ ।। <br>
'''पृथुरुवाच
नो चेद्ददास्यद्य त्वां वै हत्वा दास्ये महौषधीः।। १४१.१९ ।। <br>
'''भूमिरुवाच
कथं हंसि स्त्रियं राजञ्ज्ञानी भूत्वा नृपोत्तम।
विना मया कथं चेमाः प्रजाः संधारयिष्यसि।। १४१.२० ।। <br>
'''पृथुरुवाच
यत्रोपकारोऽनेकानामेकनासे भविष्यति।
न दोषस्तत्र पृथिवी तपसा धारये प्रजाः।। १४१.२१ ।। <br>
न दोषमत्र पश्यामि नाऽऽचक्षेऽनर्थकं वचः।
यस्मिन्निपातिते सौख्यं बहूनामुपजायते।।
मुनयस्तद्वधं प्राहुरश्वमेधशताधिकम्।। १४१.२२ ।। <br>
'''देवा ऊचुः
ततो देवाश्च ऋषयः सान्त्वयित्वा नृपोत्तमम्।
महीं च मातरं देवीमूचुः सुरगणास्तदा।। १४१.२३ ।। <br>
'''ब्रह्मोवाच
भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः।
देही त्वं पृथवे राज्ञे ततः प्रीतो भवेन्नृपः।।
प्रजासंरक्षणं च स्यात्ततः क्षेमं भविष्यति।। १४१.२४ ।। <br>
'''देवा ऊचुः
ततो गोरूपमास्थाय भूम्यासीत्कपिलान्तिके।
दुदोह च महौषध्यो(धी)राजा वेनकरोद्भवः।। १४१.२५ ।। <br>
यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः।
महीं गोरूपमापन्नां नर्मदायां महामुनेः।। १४१.२६ ।। <br>
सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः।
महानदीषु सर्वासु दुदुहेऽसौ पयो महत्।। १४१.२७ ।। <br>
सा दुह्‌यमाना पृथुना पुण्यतोयाऽभवन्नदी।
गौतम्या संगता चाभूत्तदद्‌भुतमिवाभवत्।। १४१.२८ ।। <br>
ततः प्रभृति तत्तीर्थं कपिलासंगमं विदुः।
तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते।। १४१.२९ ।। <br>
तीर्थान्याहुर्मुनिगणाः स्मरणादपि नारद।
पावनानि जगत्यस्मिंस्तानि सर्वाण्यनुक्रमात्।। १४१.३० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये कपिलासंगमाद्यष्टाशीतिसहस्रतीर्थवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः।। १४१ ।। <br>
गौतमीमाहात्म्ये द्विसप्ततितमोऽध्यायः।। ७२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४१" इत्यस्माद् प्रतिप्राप्तम्