"ब्रह्मपुराणम्/अध्यायः १४३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''सिद्धतीर्थवर्णनम्
'''ब्रह्मोवाच
सिद्धतीर्थमिति ख्‌यातं यत्र सिद्धेश्वरो हरः।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम्।। १४३.१ ।। <br>
पुलस्त्यवंशसंभूतो रावणो लोकरावणः।
दिशो विजित्य सर्वाश्च सोमलोकमजीगमत्।। १४३.२ ।। <br>
सोमेन सह योत्स्यन्तं दशास्यमहामब्रवम्।
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद्दशानन।। १४३.३ ।। <br>
इत्युक्त्वाऽष्टोत्तरं मन्त्रं शतनामभिरन्वितम्।
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये।। १४३.४ ।। <br>
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम्।
शरणं शिव एवात्र संसारेऽन्यो न कश्चन।। १४३.५ ।। <br>
ततो निवृत्तः स ह मन्त्रियुक्तस्तत्सोमलोकाज्जयमाप्य रक्षः।
स पुष्पकारूढगतिः सगर्वो, लोकान्पुनः प्राप जवाद्दशास्यः।। १४३.६ ।। <br>
स प्रेक्षमाणो दिवमन्तरिक्षं, भुवं च नागांश्च गजांश्च विप्रान्।
आलोकयामास नगं महान्तं, कैलासमावास उमापतेर्यः। १४३.७ ।। <br>
दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजं, स मन्त्रिणौ रावण इत्युवाच।। १४३.८ ।। <br>
'''रावण उवाच
को वा गिरावत्र वसेन्महात्मा, गिरिं नयाम्येनमथाधि भूमेः।
लङ्कागतोऽयं गिरिराशु शोभां, लङ्काऽपि सत्यं श्रियमातनोति।। १४३.९ ।। <br>
'''ब्रह्मोवाच
इत्थं वचो राक्षसमन्त्रिणौ तौ, निशम्य रक्षोधिपतेश्च भावम्।
न युक्तमित्यूचतुरिष्टबुद्ध्या, निशाचरस्तद्वचनं न मेने।। १४३.१० ।। <br>
संस्थाप्य तत्पुष्पकमाशु रक्षः, पुप्लाव कैलासिरेश्च मूले।
हिन्दोलयामास गिरिं दशास्यो, ज्ञात्वा भवः कृत्यमिदं चकार।। १४३.११ ।। <br>
जित्वा दिगीशांश्च सगर्वितस्य, कैलासमान्दोलयतः सुरारेः।
अङ्गुष्ठकृत्यैव रसातलादिलोकांश्च यातस्य दशाननस्य।। १४३.१२ ।। <br>
आलूनकायस्य गिरं निशम्य, विहस्य देव्या सह दत्तमिष्टम्।
तस्मै प्रसन्नः कुपितोऽपि शंभुरयुक्तदातेति न शंशयोऽत्र।। १४३.१३ ।। <br>
ततोऽयमावाप्य वरान्सुवीरो, भवप्रसादात्कुसुमं जगाम।
गच्छन्स लङ्कां भवपूजनाय, गङ्गामगाच्छेभुजटाप्रसूताम्।। १४३.१४ ।। <br>
संपूजयित्वा विविधैश्च मन्त्रैर्गङ्गाजलैः शंभुमदीनसत्त्वः।
असिं स लेभे शशिखण्डभूषात्सिद्धिं च सर्वर्धिमभीप्सितां च।। १४३.१५ ।। <br>
मद्दत्तमन्त्रं शशिरक्षणाय, स साधयामास भवं प्रपूज्य।
सिद्धे तु मन्त्रे पुनरेव लङ्कामयात्स रक्षोधिपतिः स तुष्टः।। १४३.१६ ।। <br>
ततः प्रभृत्येतदतिप्रभावं, तीर्थं महासिद्धिदमिष्टदं च।
समस्तपापौघविनाशनं च, सिद्धैरशेषैः परिसेवितं च।। १४३.१७ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सिद्धतीर्थाद्यष्टोत्तरशततीर्थवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः।। १४३ ।। <br>
गौतमीमाहात्म्ये चतुःसप्ततितमोध्यायः।। ७४ ।। <br>
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४३" इत्यस्माद् प्रतिप्राप्तम्