"ब्रह्मपुराणम्/अध्यायः १४५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''मार्कण्डेयतीर्थवर्णनम्
 
'''ब्रह्मोवाच
मार्कण्डेर्यं नाम तीर्थं सर्वपापविमोचनम्।
सर्वक्रतुफलं पुण्यमगौघविनिवारणम्।। १४५.१ ।। <br>
तस्य प्रभावं वक्ष्यामि श्रृणु नारद यत्नतः।
मार्कण्डेयो भरद्वाजो वसिष्ठोऽत्रिश्च गौतमः।। १४५.२ ।। <br>
याज्ञवल्क्यस्च जाबालिर्मुनयोऽन्येऽपि नारद।
एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः।। १४५.३ ।। <br>
पुराणन्यायमीमांसाकथासु परिनिष्ठिताः।
मिथः समूचुर्विद्वांसो मुक्तिं प्रति यथामति।। १४५.४ ।। <br>
केचिज्ज्ञानं प्रशंसन्ति केचित्कर्म तथोऽभयम्।
एवं विवदमानास्ते मामूचुरुभयं मतम्।। १४५.५ ।। <br>
मदीयं तु मतं ज्ञात्वा ययुश्चक्रगदाधरम्।।
तस्य चापि मतं ज्ञात्वा ऋषयस्ते महौजसः।। १४५.६ ।। <br>
पुनर्विवदमानास्ते शंकरं प्रष्टुमुद्यताः।
गङ्गायां च भवं पूज्य तमेवार्थ शशंसिरे।। १४५.७ ।। <br>
कर्मणस्तु प्रधानत्वमुवाच त्रिपुरान्तकः।
क्रियारूपं च तज्ज्ञानं क्रिया सैव तदुच्यते।। १४५.८ ।। <br>
तस्मात्सर्वाणि भूतानि कर्मणा सिद्धिमाप्नुयुः।
कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन।। १४५.९ ।। <br>
विद्याभ्यासो यज्ञकृतिर्योगाभ्यासः शिवार्चनम्।
सर्व कर्मैव नाकर्मी प्राणी क्वाप्यत्र विद्यते।। १४५.१० ।। <br>
कर्मैव कारणं तस्मादन्यदुन्मत्तचेष्टितम्।
ऋषीणां यत्र संवादो यत्र देवो महेश्वरः।। १४५.११ ।। <br>
चकार निर्णयं सर्वं कर्मणाऽवाप्यते नृभिः।
मार्कण्डं सुख्यतः कृत्वा ततो मार्कण्डमुच्यते।। १४५.१२ ।। <br>
तीर्थमृषिगणकीर्णं गङ्गाया उत्तरे तटे।
पितॄणां पावनं पुण्यं स्मरणादपि सर्वदा।। १४५.१३ ।। <br>
तत्राष्टौ नवतिस्तात तीर्थान्याह जगन्मयः।
वेदेन चापि तत्प्रोक्तमृषयो मेनिरे च तत्।। १४५.१४ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मार्कण्डेयाद्यष्टनवतितीर्थवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः।। १४५ ।। <br>
गौतमीमाहात्म्ये षट्‌सप्ततितमोऽध्यायः।। ७६ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४५" इत्यस्माद् प्रतिप्राप्तम्