"ब्रह्मपुराणम्/अध्यायः १४८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''कोटितीर्थवर्णनम्
 
'''ब्रह्मोवाच
कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे।
यस्यानुस्मरणादेव सर्वपापैः प्रमुच्यते।। १४८.१ ।। <br>
यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत्।
कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम्।। १४८.२ ।। <br>
तत्र व्युष्टिं प्रवक्ष्यामि श्रृणु नारद तन्मनाः।
कण्वस्य तु सुतो ज्येष्ठो बाह्‌लीक इति विश्रुतः।। १४८.३ ।। <br>
काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः।
इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः।। १४८.४ ।। <br>
कुर्वन्नास्ते स गौतम्यास्तीरस्थो लोकपूजितः।
प्रातःकाले सभार्योऽसौ जुह्वदग्नौ समाहितः।। १४८.५ ।। <br>
सर्वदाऽऽस्ते कदाचित्तु हवनाय समुद्यतः।
एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने।। १४८.६ ।। <br>
आहुत्यन्तरदानाय हविर्द्रव्यं करेऽहीत्।
एतस्मिन्नन्तरे वह्निरुपशान्तोऽभवत्तदा।। १४८.७ ।। <br>
ततश्चिन्तरदानाय हविर्द्रव्यं करेऽहीत्।
एतस्मिन्नन्तरे वह्निरुपशान्तोऽभवत्तदा।। १४८.८ ।। <br>
आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः।
अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा।। १४८.९ ।। <br>
क्व होष्यं स्याद्‌द्वितीयं तु आहुत्यन्तरमेव च।
एवं मीमांसमाने तु दैवी वागब्रवीत्तदा।। १४८.१० ।। <br>
अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति।
यानि तत्र भविष्यन्ति शकलानि समीपतः।। १४८.११ ।। <br>
अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम्।
नेत्युवाच तदा काण्वः सैव वागब्रवीत्पुनः।। १४८.१२ ।। <br>
अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु।
पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति।। १४८.१३ ।। <br>
पित्रे देयं सुते दद्यात्कोटिप्रीतिगुणं भवेत्।
दैवी वागब्रवीदेवं ततः सर्वे महर्षयः।। १४८.१४ ।। <br>
निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम्।
एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत्।। १४८.१५ ।। <br>
अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत्।
तथा नान्येन केनापि जगत्येतद्वि विश्रुतम्।। १४८.१६ ।। <br>
सुप्रसिद्धं जगत्येतत्सर्वलोकेषु पूजितम्।
तस्मिन्दत्ते भवेत्पुण्यं सर्वं कोटिसुणं सुत।। १४८.१७ ।। <br>
मनोग्लानिनिवृत्तिश्च जायते च महत्सुखम्।
पुनरप्याह सा वाणी काण्वेऽस्मिंस्तीर्थ उत्तमे।। १४८.१८ ।। <br>
अभवत्तन्महत्तीर्थं काण्वपुण्यप्रभावतः।
लोकत्रयाश्रयाशेषतीर्थेभ्योऽपि महाफलम्।। १४८.१९ ।। <br>
स्नानदानादिकं किंचिद्भक्त्या कुर्वन्समाहितः।
फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने।। १४८.२० ।। <br>
यत्किंचित्क्रियते चात्र स्नानदानादिकं नरैः।
सर्वं कोटिगुणं विद्यात्कोटितीर्थं ततो विदुः।। १४८.२१ ।। <br>
यत्रैतद्‌वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम्।
वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः।। १४८.२२ ।। <br>
कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते।
वाचस्पतिप्रभृतिभिरथ वाऽन्यैः सुरैरपि।। १४८.२३ ।। <br>
यात्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा।
गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत्।। १४८.२४ ।। <br>
कोटितीर्थे द्विजाग्य्राय गामेकां यः प्रयच्छति।
तस्य तीर्थस्य माहात्म्याद्‌गोकोटिफलमश्नुते।। १४८.२५ ।। <br>
तस्मिंस्तीर्थे शुचिर्भूतम्वा भूमिदानं करोति यः।
श्रद्धायुक्तेन मनसा स्यात्तत्कोटिगुणोत्तरम्।। १४८.२६ ।। <br>
सर्वत्र गौतमीतीरे पितृणां दानमुत्तमम्।
विशेषतः कोटितीर्थे तदनन्तफलप्रदम्।।
अत्रैकन्यूनपञ्चाशत्तीर्थानि मुनयो विदुः।। १४८.२७ ।। <br>
इति श्रीमहापुराणे आदिब्रह्मे तीर्थमाहात्म्ये काण्वाद्येकोनपञ्चाशत्तीर्थवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः।। १४८ ।। <br>
गौतमीमाहात्म्य ऊनाशीतितमोऽध्यायः।। ७९ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१४८" इत्यस्माद् प्रतिप्राप्तम्