"ब्रह्मपुराणम्/अध्यायः १५३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''भावतीर्थवर्णनम्
 
'''ब्रह्मोवाच
भावतीर्थमिति प्रोक्तं यत्र साक्षाद्‌भवः स्थितः।
अशेषजगदन्तस्थो भूतात्मा सच्छिदाकृतिः।। १५३.१ ।। <br>
तत्रेमां श्रृणु वक्ष्यामि कथां पुण्यतमां शुभाम्।
सूर्यवंशकरः श्रीमान्क्षत्रियाणां धुरंधरः।। १५३.२ ।। <br>
प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः।
तिस्रः कोट्योऽर्धकोटिश्च वर्षाणां राज्य आस्थितः।। १५३.३ ।। <br>
तस्येदृशं व्रतं चाऽऽसीद्यदहं यौवनच्युतः।
भवेयं प्रियया वाऽपि पुत्रैर्वा प्रियवस्तुभिः।। १५३.४ ।। <br>
वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः।
विवेकिनां कुलीनानामिदमेवोचितं नृणाम्।। १५३.५ ।। <br>
स्थीयते विजने क्वापि विरक्तैर्विभवक्षये।
तस्मिन्प्रशासति महीं न वियोगः प्रियैः क्वचित्।। १५३.६ ।। <br>
नाऽऽधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम्।
तस्मिञ्शासति राज्यं तु न च कश्चिद्वियुज्यते।। १५३.७ ।। <br>
ततः पुत्रार्थमकरोद्यज्ञं राजा महामतिः।
ततः प्रसन्नो भगवान्वरं प्रादाद्यथेत्सितम्।। १५३.८ ।। <br>
गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः।
पुत्रं देहीति राजा वै भवं प्राह स भार्यया।। १५३.९ ।। <br>
भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम्।
ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद।। १५३.१० ।। <br>
चक्षुर्दीप्त्याऽभवत्पुत्रो महीमा नाम विश्रुतः।
येनाकारि स्तुतिः पुण्या महिम्न(?)इति विश्रुता।। १५३.११ ।। <br>
किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके।
यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः।। १५३.१२ ।। <br>
प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत।
महापापमहारोगमहाव्यसनिनां नृणाम्।। १५३.१३ ।। <br>
नानाविपद्‌गणार्तानां सर्वाभिमतलब्धये।
प्रादाज्ज्यैष्ट्यं भवश्चापि भावतीर्थं तदुच्यते।। १५३.१४ ।। <br>
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात्।
भवप्रसादादभवत्सुतः प्राचीनबर्हिषः।। १५३.१५ ।। <br>
महिमा गौतमीतीरे भावतीर्थं तदुच्यते।
तत्र सप्ततितीर्थानि पुण्यान्यखिलदानि च।। १५३.१६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भावतीर्थादिसप्ततितीर्थवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः।। १५३ ।। <br>
गौतमीमाहात्म्ये चतुरशीतितमोऽध्यायः।। ८४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५३" इत्यस्माद् प्रतिप्राप्तम्