"ब्रह्मपुराणम्/अध्यायः १५४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''सहस्रकुण्डाख्यतीर्थवर्णनम्
 
'''ब्रह्मोवाच
सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः।
यस्य स्मरणमात्रेण सुखी संपद्यते नरः।। १५४.१ ।। <br>
पुरा दाशरथी रामः सेतुं बद्‌ध्वा महार्णवे।
लङ्कां दग्ध्वा रिपून्हत्वा रावणादीन्रणे शरैः।। १५४.२ ।। <br>
वैदेहीं च समासाद्य रामो वचनमब्रवीत्।
पश्यत्सु लोकपालेषु तस्याऽऽचार्ये पुरः स्थिते।। १५४.३ ।। <br>
अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ।
एहि वैदेहि शुद्धऽसि अङ्कमारोढुमर्हसि।। १५४.४ ।। <br>
नेत्युवाच तदा श्रीमानङ्गदो हनुमांस्तथा।
अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः।। १५४.५ ।। <br>
तत्र शुद्धिमवाप्याथ पुनर्भातृषु मातृषु।
लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा।। १५४.६ ।। <br>
अयोध्यायां सुपुण्येऽह्नि अङ्कमारोढुमर्हंसि।
अस्याश्चरित्रविषये संदेहः कस्य जायते।। १५४.७ ।। <br>
लोकापवादस्तदपि निरस्यः स्वजनेषु हि।
तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः।। १५४.८ ।। <br>
रामश्च जाम्बवांश्चैव तामाह्वयन्नृपात्मजाम्।
स्वस्तीत्युक्ता देवताभी राज्ञोङ्कं चाऽऽरुरोह सा।। १५४.९ ।। <br>
मुदतिस्ते ययुः शीघ्रं पुष्पकेण विराजता।
अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत्।। १५४.१० ।। <br>
मुदितास्तेऽभवन्सर्वे सदा रामानुवर्तिनः।
ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम्।। १५४.११ ।। <br>
वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम्।
मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः।। १५४.१२ ।। <br>
वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः।
तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन्।। १५४.१३ ।। <br>
नोल्लङ्घ्याऽऽज्ञा गुरूणामित्यसौ तदकरोद्भिया।
ततः कतिपयाहेतु व्यतीतेषु नृपात्मजः।। १५४.१४ ।। <br>
रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः।
तत्रैवाऽऽजग्मतुरुभौ रामपुत्रौ यशस्विनौ।। १५४.१५ ।। <br>
लवः कुशश्च विख्यातौ नारदाविव गायकौ।
रामायणं समग्रं तद्‌गन्धर्वाविव सुस्वरौ।। १५४.१६ ।। <br>
रामाय चरितं सर्वं गायमानौ समीयतुः।
यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा।। १५४.१७ ।। <br>
रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति।
तावानीय ततः पुत्रावभिषच्य यथाक्रमम्।। १५४.१८ ।। <br>
अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः।
संसारदुःखिन्नानामगतीनां शरीरिणाम्।। १५४.१९ ।। <br>
पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम्।
मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति।। १५४.२० ।। <br>
किमप्यन्तर्ध्याति च निःश्वसत्यपि वै मुहुः।
एतस्मिन्नन्तरे प्राप्ता राक्षसा लङ्कवासिनः।। १५४.२१ ।। <br>
सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा।
अन्ये च वानराः सर्वे विभीषणपुरः सराः।। १५४.२२ ।। <br>
ते चाऽऽगत्य नृपं प्राप्ताः सिंहासनमुपस्थितम्।
सीतामदृष्ट्वा हनुमानङ्गदः कनकाङ्गदः।। १५४.२३ ।। <br>
क्व गताऽयोनिजा माता एको रामोऽत्र दृश्यते।
रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः।। १५४.२४ ।। <br>
पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि।
अग्नौ शुद्धिगतां(ता)सीतां(ता)किंतु राजा निरंकुशः।। १५४.२५ ।। <br>
उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम्।
मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः।। १५४.२६ ।। <br>
रामस्तौ पृष्ठतोऽभ्येत्य(?)अयोध्यावासिभिः सह।
आगत्य गौतमीं तत्राकुर्वंस्त परमं तपः।। १५४.२७ ।। <br>
स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम्।
संसारास्थाविरहिता गौतमीसेवनोत्सुकाः।। १५४.२८ ।। <br>
लोकत्रयपतिः साक्षाद्रामोऽनुजसमन्वितः।
प्राप्तं स्नात्वा च गौतम्यां शिवाराधनतत्परः।। १५४.२९ ।। <br>
परितापं हजौ सर्वं सहस्रपरिवारितः।
यत्र चाऽऽसीत्स वृत्तान्तः सहस्रकुण्डमुच्यते।। १५४.३० ।। <br>
दशापराणि तीर्थानि तत्र सर्वार्थदानि च।
तत्र स्नानं च दानं च सहस्रफलदायकम्।। १५४.३१ ।। <br>
यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः।
सर्वापत्तारकं होममकारयदघान्तकम्।। १५४.३२ ।। <br>
सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया।
सर्वानपेक्षितान्कामानवापासौ महातपाः।। १५४.३३ ।। <br>
गौतम्याः सरिदम्बायाः प्रसादाद्राक्षसान्तकः।
सहस्रकुण्डाभिधं तदभूत्तीर्थं महाफलम्।। १५४.३४ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सहस्रकुण्डादिदशतीर्थवर्णनं नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः।। १५४ ।। <br>
गौतमीमाहात्म्ये पञ्चाशीतितमोऽध्यायः।। ८५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५४" इत्यस्माद् प्रतिप्राप्तम्