"ब्रह्मपुराणम्/अध्यायः १५६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''शङ्खह्रदतीर्थवर्णनम्
 
'''ब्रह्मोवाच
शङ्खहृदं नाम तीर्थं यत्र शङ्खगदाधरः।
तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात्।। १५६.१ ।। <br>
तत्रेदं वृत्तमाख्यास्ये भुक्तिमुक्तिप्रदायकम्।
पुरा कृतयुगस्याऽऽदौ ब्रह्मणः सामगायिनः।। १५६.२ ।। <br>
ब्रह्माण्डागारसंभूता राक्षसा बहुरूपिणः।
ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः।। १५६.३ ।। <br>
तदाऽहब्रवं विष्णुं रक्षणाय जगद्‌गुरुम्।
स विष्णुस्तानि रक्षांसि हन्तुं चक्रेण चोद्यतः।। १५६.४ ।। <br>
छित्त्वा चक्रेण रक्षांसि शङ्खमापूरयतदा।
निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरमेव च।। १५६.५ ।। <br>
ततो हर्षप्रकर्षेण शङ्खमापूरयद्धरिः।
ततो रक्षांसि सर्वाणि ह्यनीनशुरशेषतः।। १५६.६ ।। <br>
यत्रैतद्‌वृत्तमखिलं विष्णुशङ्खप्रभावतः।
शङ्खतीर्थं तु तत्प्रोक्तं सर्वक्षेमकरं नृणाम्।। १५६.७ ।। <br>
सर्वाभीष्टप्रदं पुण्यं स्मरणान्मङ्गलप्रदम्।
आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम्।। १५६.८ ।। <br>
स्मरणात्पठनाद्वाऽपि सर्वकामानवाप्नुयात्।
तीर्थानामयुतं तत्र सर्वपापनुदं मुने।। १५६.९ ।। <br>
तीर्थान्ययुतसंख्यानि सर्वपापहराणि च।
येषां प्रभावं जानाति वक्तुं देवो महेश्वरः।। १५६.१० ।। <br>
पापक्षयप्रतिनिधिर्नैतेभ्योऽस्त्यपरः क्वचित्।। १५६.११ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये शङ्खतीर्थाद्ययुततीर्थवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः।। १५६ ।। <br>
गौतमीमाहात्म्ये सप्ताशीतितमोऽध्यायः।। ८७ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५६" इत्यस्माद् प्रतिप्राप्तम्