"पृष्ठम्:मृच्छकटिकम्.pdf/३०४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''धूता'''--( वसन्तसेनां दृष्ट्वा) दिट्टिआ कुसलि... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''धूता'''--( वसन्तसेनां दृष्ट्वा) दिट्टिआ कुसलिणो बहिणि । [ दिष्ट्या
{{gap}}'''धूता'''--( वसन्तसेनां दृष्ट्वा) दिट्टिआ कुसलिणो बहिणिआ । [ दिष्ट्या
कुशलिनी भगिनी ।
कुशलिनी भगिनी ।


पङ्क्तिः ११: पङ्क्तिः ११:
{{gap}}'''चारुदत्तः'''--युष्मत्प्रसादेन ।
{{gap}}'''चारुदत्तः'''--युष्मत्प्रसादेन ।


{{gap}}'''शर्विलकः'''–आर्ये वसन्तसेने ! परितुष्टो राजा भवती वधूशब्दे-
{{gap}}'''शर्विलकः'''–आर्ये वसन्तसेने ! परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।।
नानुगृह्णाति ।।


{{gap}}'''वसन्तसेना'''-अज्ज ! कदत्थम्हि । [ आर्य ! कृतार्थोस्मि ।]
{{gap}}'''वसन्तसेना'''-अज्ज ! कदत्थम्हि । [ आर्य ! कृतार्थोस्मि ।]


{{gap}}'''शर्विलकः'''-( वसन्तसेनामवगुण्ठ्य चारुदत्तं प्रति ) आर्य ! किमस्या
{{gap}}'''शर्विलकः'''-( वसन्तसेनामव1गुण्ठ्य चारुदत्तं प्रति ) आर्य ! किमस्य
भिक्षोः क्रियताम् ।।
भिक्षोः क्रियताम् ।।


{{gap}}'''चारुदत्तः'''-भिक्षो ! किं तव बहुमतम् ?
{{gap}}'''चारुदत्तः'''-भिक्षो ! किं तव बहुमतम् ?


{{gap}}'''भिक्षुः'''—इमं ईदिशं अणिञ्चत्तणं पेक्खि दिउणतले मे पव्वजाए
{{gap}}'''भिक्षुः'''—इमं ईदिशं अणिच्चत्तणं पेक्खिअ दिउणतले मे पव्वज्जाए
बहुमाणे संवुत्ते । [इदमीदृशमनित्यत्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्याय
बहुमाणे संवुत्ते । [इदमीदृशमनित्य1त्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्यायां
बहुमानः संवृत्तः ।।
बहुमानः संवृत्तः ।।


{{gap}}'''चारुदत्तः'''-सखे ! दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहीरेषु
{{gap}}'''चारुदत्तः'''-सखे ! दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहा2रेषु
कुलपतिरयं क्रियताम् ।।
कुलपतिरयं क्रियताम् ।।


{{gap}}'''शर्विलक'''-यथाहार्यः ।
{{gap}}'''शर्विलक'''-यथाहार्यः ।


{{gap}}'''भिक्षुई'''–पिरों जो पिंअं । [ प्रियं नः प्रियम् ।]
{{gap}}'''भिक्षुः'''–पिअं णो पिअं । [ प्रियं नः प्रियम् ।]




टिप्प०-1 वसन्तसेनां प्रोवारकेपच्छाद्येत्यर्थः। 2 एतत्संविधानकं विचिन्त्य
टिप्प०-1 वसन्तसेनां प्रावारकेणाच्छाद्येत्यर्थः। 2 एतत्संविधानकं विचिन्त्य
निखिलं जगदिदमानेत्यमिति विचार्य सर्वपरित्यागेन त्यागी संवृत्तोऽसि । 3 निखिल
निखिलं जगदिदमनित्यमिति विचार्य सर्वपरित्यागेन त्यागी संवृत्तोऽसि । 3 निखिल
सौगतदेवालयेषु धमाध्यक्ष इत्यर्थः ।
सौगतदेवालयेषु धर्माध्यक्ष इत्यर्थः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/३०४" इत्यस्माद् प्रतिप्राप्तम्