"ऋग्वेदः सूक्तं १०.१२७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रात्री वयख्यदायतीव्यख्यदायती पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥१॥
विश्वाधि शरियो.अधित ॥
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
ज्योतिषा बाधते तमः ॥२॥
जयोतिषा बाधतेतमः ॥
निरु सवसारमस्क्र्तोषसंस्वसारमस्कृतोषसं देव्यायती ।
अपेदु हासतेतमःहासते तमः ॥३॥
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महियामन्नविक्ष्महि
वर्क्षेनवृक्षे न वसतिं वयः ॥४॥
नि गरामासोग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
अथा नः सुतरा भव ॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥७॥
उप ते गा इवाकरं वर्णीष्ववृणीष्व दुहितर्दिवः ।
रात्रि सतोमंनस्तोमं न जिग्युषे ॥८॥
 
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि ।
वर्क्षेन वसतिं वयः ॥
नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
निश्येनासश्चिदर्थिनः ॥
यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये ।
अथा नःसुतरा भव ॥
 
उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित ।
उष रणेवयातय ॥
उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः ।
रात्रि सतोमंन जिग्युषे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२७" इत्यस्माद् प्रतिप्राप्तम्