"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/पुस्तकदत्तकम्" इत्यस्य संस्करणे भेदः

<div style="width:25%; float:left;height:2px; background:red;"></div> <div style="width:25%; float:left;height:2px; backgroun... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१७:२६, २० जुलै २०२० इत्यस्य संस्करणं


नाम Name पुस्तकदत्तकम्
आरम्भदिनाङ्कः श्रावणशुक्लपूर्णिमा
०३-०८-२०२०
स्थितिः status भविष्यति
निरीक्षकः coordinator सायन्तः माहातो

संस्कृतदिने कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । अनन्तरेषु दिनेषु स्वीकृतस्य पुस्तकस्य समग्रं पाठशुद्धिकार्यं समापनीयम् । आसक्ताः पुस्तकं किञ्चन पुस्तकं किञ्चन दत्तकरूपेण स्वीकृत्य तस्य पाठशुद्धिं कर्तुमर्हन्ति ।

उद्देश्यम्

  • विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
  • एकस्मै विकिसदस्याय समग्रस्य पुस्तकस्य कार्यं कर्तुं अवसरकल्पनम् ।
  • विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः
  • विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।

स्वरूपम्

  • विकिसदस्य संस्कृतोत्सवदिने (०३-०८-२०२० तमे दिनाङ्के) एकं पुस्तकं चिनुयुः ।
  • आवल्याः यत्किमपि पुस्तकं चेतुं भागग्राहिणः स्वततन्त्राः । परन्तु चयनानन्तरं प्रबन्धकान् सूचयेयुः ।
  • तत्र विद्यमानां पुटानां प्रथमपरिष्कारः पुस्तकं चितवता विकिसदस्येन समग्ररूपेण करणीयः ।
  • यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।

साहाय्यम्

विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।


सामान्यप्रश्नाः

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पञ्जीकरणप्रक्रिया कथम्?
भागग्राहिणः इत्यत्र हस्ताङ्कनं करणीयम् ।
  • पुस्तकचयनानन्तरं समानपुस्तकम् अन्यः अपि न चिनुयात् वा ?
पुस्तकचयनानन्तरं प्रबन्धकाः सूचनीयाः । यथा अन्यः समानं पुस्तकं न चिनुयात् तथा प्रबन्धकाः पश्यन्ति।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।