"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/पुस्तकदत्तकम्" इत्यस्य संस्करणे भेदः

<div style="width:25%; float:left;height:2px; background:red;"></div> <div style="width:25%; float:left;height:2px; backgroun... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ५१:
|}
|}
पुस्तकदत्तकम् इति कश्चन उपक्रमः विकिस्रोतःपक्षतः आयोजितः । यथा कञ्चनबालं दत्तकरूपेण स्वीकृत्य तस्य सुचारुरूपदानं क्रियते तद्वत् विकिसदस्याः एकं पुस्तकं दत्तकरुपेण स्वीकृत्य तत्र पाठशुद्धिं कुर्युः । संस्कृतदिने कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । अनन्तरेषु दिनेषु स्वीकृतस्य पुस्तकस्य समग्रं पाठशुद्धिकार्यं समापनीयम् । आसक्ताः पुस्तकं किञ्चन पुस्तकं किञ्चन दत्तकरूपेण स्वीकृत्य तस्य पाठशुद्धिं कर्तुमर्हन्ति ।
 
==उद्देश्यम्==