"ऋग्वेदः सूक्तं १०.१२९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम ॥
Line १५ ⟶ १९:
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२९" इत्यस्माद् प्रतिप्राप्तम्