"ऋग्वेदः सूक्तं १०.१२९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीदकिमासीद्गहनं गहनंगभीरम् गभीरम ॥॥१॥
मर्त्युरासीदम्र्तंमृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं सवधयास्वधया तदेकं तस्माद्धान्यन नतस्माद्धान्यन्न परः किं चनास ॥२॥
तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥
तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम ॥
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमंप्रथमं यदासीतयदासीत्
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अतस्विदासी३दुपरि स्विदासी३त्
रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥
को अद्धा वेद क इह परप्र वोचत कुतवोचत्कुत आजाता कुत इयंविस्र्ष्टिःइयं विसृष्टिः
अर्वाग देवाअर्वाग्देवा अस्य विसर्जनेनाथा को वेद यताबभूवयत आबभूव ॥६॥
इयं विस्र्ष्टिर्यतविसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे वयोमनव्योमन्सो सो अङगअङ्ग वेद यदि वा नवेदन वेद ॥७॥
 
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत ।
सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा ॥
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत ।
रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात ॥
को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः ।
अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव ॥
 
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२९" इत्यस्माद् प्रतिप्राप्तम्