"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः ।
इमे वयन्ति पितरो य आययुः परप्र वयाप वयेत्यासते तते ॥१॥
पुमानेनंपुमाँ एनं तनुत उतउत्कृणत्ति कर्णत्ति पुमान विपुमान्वि तत्ने अधि नाकेस्मिननाके अस्मिन्
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥२॥
कासीतकासीत्प्रमा परमा परतिमाप्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीतआसीत्
छन्दः किमासीतकिमासीत्प्रउगं परौगंकिमुक्थं किमुक्थंयद देवायद्देवा देवमयजन्त विश्वे ॥३॥
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।
अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥४॥
विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥५॥
चाक्ळिप्रेचाकॢप्रे तेन रषयोऋषयो मनुष्या यज्ञे जाते पितरो नःपुराणेनः पुराणे
पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥६॥
सहस्तोमाः सहछन्दस आव्र्तःआवृतः सहप्रमा रषयःऋषयः सप्तदैव्याःसप्त दैव्याः
पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥७॥
 
अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव ।
अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत ॥
विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः ।
विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः ॥
चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे ।
पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे ॥
 
सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः ।
पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्