"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२३:
 
 
एकादशिनस्य पौष्णस्य पशोः पुरोडाशस्य ‘प्रपथे पथाम्' इति याज्या। सुत्रितंसूत्रितं च-' प्रपथे पथामजनिष्ट पूषा पथपथः परिपतिं वचस्या ' ( आश्व. श्री. ३. ७) इति ॥
 
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्