"ऋग्वेदः सूक्तं १०.१३१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व |
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ||
कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय |
इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः ||
नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः ||
 
युवं सुराममश्विना नमुचावासुरे सचा |
विपिपानाशुभस पती इन्द्रं कर्मस्वावतम ||
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः |
यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक ||
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः |
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम ||
 
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम |
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३१" इत्यस्माद् प्रतिप्राप्तम्