"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥.
 
</span></poem>
पङ्क्तिः ४०:
 
{{सायणभाष्यम्|
‘ अयं जायत ' इति अष्टर्चं द्वितीयं सूक्तम् । अयं जायताष्टौ ' इत्यनुक्रमणिका । परुच्छेप ऋषिः । ‘ सर्वमात्यष्टम्' इत्युक्तत्वात् अत्यष्टिश्छन्दः । ‘ आग्नेयं तु' इति तुशब्दस्योक्तत्वात् इदमप्याग्नेयम् । पृष्ठ्यस्य षष्ठेऽहनि एतत्सूक्तम् आज्यशस्त्रत्वेन विनियुक्तम् । सूत्रितं च षष्ठस्य ' इति खण्डे- अयं जायत मनुषो धरोमणीत्याज्यम्' (आश्व. श्रौ. [https://sa.wikisource.org/s/1aui ८..९] ) इति ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२८" इत्यस्माद् प्रतिप्राप्तम्