"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११९:
 
[https://en.wikipedia.org/wiki/Pushan पूषोपरि टिप्पणी]
 
१.१३८.२ अस्माकमाङ्गूषान् द्युम्निनस्कृधि
 
काशकृत्स्नधातुव्याख्याने [https://sa.wikisource.org/s/1whn ५.१०७] गू - पुरीषोत्सर्गे (मलविसर्जने) उल्लेखमस्ति। चतुर्थ्यां ऋचि ऊ षु, ओ षु शब्दाः सन्ति। डा. फतहसिंहः कथयति स्म यत् ऋक्षु ओंकारस्य द्वौ रूपौ स्तः - ओषु एवं मोषु। ओषु - आदाने, मोषु - विसर्जने।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्