"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२३:
 
काशकृत्स्नधातुव्याख्याने [https://sa.wikisource.org/s/1whn ५.१०७] गू - पुरीषोत्सर्गे (मलविसर्जने) उल्लेखमस्ति। चतुर्थ्यां ऋचि ऊ षु, ओ षु शब्दाः सन्ति। डा. फतहसिंहः कथयति स्म यत् ऋक्षु ओंकारस्य द्वौ रूपौ स्तः - ओषु एवं मोषु। ओषु - आदाने, मोषु - विसर्जने।
 
उष्ट्रो न पीपरो मृधः--
 
द्र. [https://sites.google.com/site/puranicsubjectindex/ushaaksha-uurja/ushtra उष्ट्रोपरि संक्षिप्त टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्