"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२६:
उष्ट्रो न पीपरो मृधः--
 
द्र. [https://sites.google.com/site/puranicsubjectindex/ushaaksha-uurja/ushtra उष्ट्रोपरि संक्षिप्त टिप्पणी] । पीपरः। सायणभाष्यानुसारेण मृधः संग्रामात् पीपरंपीपरः पारं नयसि। पीपरस्य अन्य अर्थः पिप्पलशब्दस्याधारेण अपि कर्तुं शक्यते (द्र. [http://vipin110012.tripod.com/pur_index28/shasha.htm शश-पिप्पलोपरि टिप्पणी])
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्