"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५१:
 
 
पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रस्यैन्द्रे तृचे तृतीया • वृषन्निन्द्र' इत्येषा । वृषन्निन्द्र वृषपाणास इन्दवः सुषुमा यातमद्रिभिः ' ( आश्व. श्रौ. ८. १ ) इति ॥ तत्रैव सवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः प्रक्षिप्य उभयीभिर्यष्टव्यम् । तत्र होतुः प्रस्थितयाज्यायाः पुरस्तादेषा प्रक्षेपणीया । सूत्रितं च- षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति ( आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १|८, १]] ) इति ।
 
वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिद॑ः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्