"ऋग्वेदः सूक्तं १०.१३१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अप पराचप्राच इन्द्र विश्वानमित्रानपापाचोविश्वाँ अमित्रानपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥१॥
कुविदङगकुविदङ्ग यवमन्तो यवं चिदचिद्यथा यथादान्त्यनुपूर्वं दान्त्यनुपूर्वंवियूयवियूय
इहेहैषां कर्णुहिकृणुहि भोजनानि ये बर्हिषोनमोव्र्क्तिंबर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
नहि सथूर्य रतुथास्थूर्यृतुथा यातमस्ति नोत शरवोश्रवो विविदे विविदेसंगमेषुसंगमेषु
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणंअश्वायन्तो वृषणं वाजयन्तः ॥३॥
 
युवं सुराममश्विना नमुचावासुरे सचा ।
विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
विपिपानाशुभस पती इन्द्रं कर्मस्वावतम ॥
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥५॥
यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक ॥
इन्द्रः सुत्रामा सववानवोभिःस्ववाँ सुम्र्ळीकोअवोभिः भवतुविश्ववेदाःसुमृळीको भवतु विश्ववेदाः
बाधतां दवेषोद्वेषो अभयं कर्णोतुकृणोतु सुवीर्यस्यपतयःसुवीर्यस्य सयामपतयः स्याम ॥६॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयामस्याम
स सुत्रामा सववानिन्द्रोस्ववाँ अस्मेइन्द्रो आराच्चिदअस्मे दवेषःआराच्चिद्द्वेषः सनुतर्युयोतु ॥७॥
 
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ।
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३१" इत्यस्माद् प्रतिप्राप्तम्